पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' स्त्र मुण्डिनो विधिना झाल्वा ग्रामाष्ट्राचे प्रजापन्यं चन्विा पूर्धाः संभृत्य त्रिवृतं प्राश्य उपवासं कृत्वा दिऽपग् प्रानस्तान्वा अग्रिहो मुष्टिन इयादि। शिबाष्ट्रव भयुक्त' चरना गा त्रान कुर्यात्। प्रामा अनधिकारी अपि वा कनेि वा अष्टश्राद्धानि कृत्वा सन्न्यसेदिति चिन् । देवर्षिदिव्य मनुष्यभूतपितृमात्रात्संज्ञान्यष्टश्राद्धानि । नत्र देवश्राद्धं ब्रह्म विष्णु महेश्वरा ऋश्रिाद्धे देवर्षि ब्रहर्य राजर्षयः, दिव्यश्राद्धे वायुरुद्रादित्याः, मनुप्यश्राद्धे सनकानन्दनसमानाः भूतश्राद्धं पृथिव्यादि पञ्च भून्नानि, वकारादिन्द्रि या;ि (?) प्रपितामह्यः, आमश्राद्ध, अमान्यान्मपरमात्मानः इत्येवं देवता भवन्ति । सर्वत्रोपवीी अक्षतैरवार्चयेन् । न तिलैः । सर्वत्र विश्वेदेवार्थे । ब्रह्माद्यानानां भयेकं द्वै द्वाधव ब्राह्मणैौ वरणीयैौ । एवं प्रतिश्राद्धं कुर्यात् । एकसिन दिने चेत् एकमेव िवश्वे देवस्थानं कुर्यात् । ब्राझणानामन्य प्रत्येक मुदगन्तमष्टमण्डलान्युपकल्प्य पादौ प्रक्षाल्यासयित्वाऽभ्यच्र्य हिर्गत्वा इन्द्रादि देवताः नमोन्तेन नन्नाऽभिवन्द्य अन्: प्रविश्य नारायण ध्यायन् यथेष्टं भेोजयेत् । नान्दीश्राद्धे पिंडमदानं करिष्य इति संकप्थ उपवीती भूम्यामुद. गन्तं आी लेखा उल्लिख्य दर्भानास्तथै देवर्षिस्थलेषु तूष्णीं जलमासिच्य पिलादिस्थले 'मार्जयन्तां मम पितरः । इति यथालिंग मन्त्रेणाक्षतेदकं दत्वा चतुथ्र्यन्तैः तन्नामभिः प्रतिवर्ग पिंडवयं दत्वा त्रिदिषु स्वगृह्योक्तमाश्रिाद्ध विधानेन पिंडत्रयं दद्यात् । शेपञ्च यश्चोक्त कुर्यात् । विदण्डं -त्रीन् वैणवान्