पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ष्ठः खण्डः . ६ अथेति उच्यत इति वाक्यशेषः । भप्तन्यू वृद्धोऽनन्थे विधुरो वा जन्ममृत्युजरादी विचिन्त्य योग,4ीं यदा स्यात् तदा, अथः। पुत्रे भार्या निक्षिप्य परमात् नि बुद्धि नवेश्य इनान्सन्न्यासं कुर्थात् ॥ २ ॥ सप्तत्यूर्धमित्यादि। सतिवत्सरादूर्व सन्यासस्य कालो हितः। अयं िनयमः कुटीचकहूदकविषयः । हंसानां यद्वेच्छा जायेत तदा । ‘यदहरेव विजेत् तनहरेव प्रजेत्' इति श्रुतेः । वृद्ध इति वयविषयो ज्ञानविषयो वा अःप य.-सन्तानहीनः । 'अपुलस्य निर्मास्त । ति वचनात् । विधुरः-मृत भार्यः । 'अनाश्रमी न तिष्ठ । दिति वचनात् । 'सर्वेषणाविनिर्मुक्तिः क्षमाधृति शौचसत्यसन्तो जान्वितः पुत्रमिसकलादिषु स्नेहवर्जितः जितेन्द्रियः ज्ञान भोगेषु निस्पृहः निर्ममो निरहंकारो निन्द्वः गतमत्सरो रागद्वेषकोघलोभ मेहमदमात्सर्यवर्जितः बहुश्रुतः अधीतवेदो अपकृत् कृतनियकर्मानुष्ठानः यथा शक्ति यन्नकृत् सर्वभूतद्वापरो नियमयमन्धित; सिद्धवैराग्यः एवंविधो ब्राह्मणः सन्यासी भवेत् । अन्यथा पापीयान् भवति ? इति वेदानुशासनम् ।। 1 जन्मे. त्यादि । आदिशब्देन व्याधिदुःखेन्द्रियवैकल्यादथे लक्ष्यन्ते । विचिन्त्य देहस्य स्वभावसिद्धानीति परामृश्य । योगार्थी यदा स्यात्-ब्रह्मचर्थादूर्ध बाल्ये यौवने वार्धकै वा, तदा सन्यासी स्यात् । अथ सफलीकः पुत्रे तदभावे ौबे दौहित्रे श्वशुरे वा भार्या िनक्षिप्य। वनादिगिार्हस्थ्यादित्यस्याप्युपलक्षणम् । 'एवं सर्वलक्षणसंपन्ने भिक्षुमाचार्यमाश्रयाश्रमवीकरणं कुर्यात्' इति गालवः । 'आचार्यवान् पुरुषो वेदे 'ति छन्दोगाः ! गुरुरपि संवत्सरं घमासं त्रिमासं या शिष्यं पीक्ष्य सुगुणान्विताय अनभिशस्ताय सशजाय उचितमुपदेशं