पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ओजस्विी तनूः -- . श्रीवैखानसशृह्यसूत्रम् अपत्नीकश्च भिक्षुवदग्नौ हो हुन्या अध्यादिपात्राणि च स्पष्टम् । अपलीक इत्यादि। अपलकः-पला नि गन्तुमिच्छन् ! भिक्षुधः वक्ष्यमाणसन्यासेिवत् । अप्रै -श्रामण३ :ि पाद्य नमिन् पूर्ववत्रं हुन् । अकृनहोमी चेदमिहोत्रं हुत्वा अन्ते क्रमेण आत्मनि पूर्वकदाप्य । अश्यन् स्पष्टम् । तपसां श्रमणमेतन्भूलं तस्माद्विधानमेन िच श्रम क इति वाजपेयीचे भवमप्रश्त पञ्चमः स्वष्टः ।