पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रातौ नाश्नीया ।। १ ।। अधस्तात् दर्भास्तृणानि पर्णानि च आस्तीर्य सुत्रतः शुनां पत्रीं विना एकश्शवीत ।। २ ।। साऽस्य शुश्रूयां करोति । ३ ।। सेत्यादि । शुश्रूषां . शरीरसंरक्षणाद्यमग्रिपरिचर्याश्च करोति । एनां नोपगच्छत् ॥ ४ ॥ मातृवत् निष्कामः प्रेक्षेतोध्र्वरेता जितेन्द्रियः ।। ५ ।। दर्शपूर्णमासौ चातुर्मास्यं नक्षतेष्टिमाग्रयणेष्टिश्च वनौषधीभिः पूर्ववद्यजेदनुक्रमात् ॥ ६ ॥ मूलैः फलैः पत्रैः पुरुच तत्तत्कालेन पधैः स्वयमेव संशीणै: प्राणं ग्रवर्तयन् उत्तरोत्तरेऽप्यधिकं तपस्संयोगं फलाद्वशिष्टमाचरेत्।। ७ अथा आहितानिः सवांनीन् अण्यामारोप्य सन्नस्संवाप मन्त्रैः पार्थिवान् वानस्पत्यांश्च सर्वान् समूह निर्भन्ध्य एतेन विधिना अग्न्याधेयविधानेन च मन्तैस्सर्वैः सभ्याग्न्यायतने श्रमणकान्-ि मधायाऽहरेत् ॥ ८ ॥ अथवेत्यादि । एवममिहोत्रं श्रामणकहोमश्च पृथक् कर्तुमशक्तचैत् आहिता:ि सर्गान् गार्हपत्यादीन् पृथक् एकस्य वा अरण्यां आरोप्य । सधैं: संधापमन्त्रैः - 'अग्नेर्मस्मासि ? - 'संज्ञानमसेि । ‘उदेह्यमे' 'थत्पृथिव्या : उत्समुद्रात् ' 'इत्यग्र आसी: “मदो देवीः' इत्येतैः श्रौतैः सप्तभिः सप्त पर्थिवान् । ‘अश्चोरूपं –‘ऊर्जः पृथिव्या' 'गायत्र्या ह्रियमाणस्य'-'याते सृष्टस्याग्रे:-'यते मृष्टस्य ।- 'यत्त तान्तस्य' - 'यत्पर्यपश्यात्'-'याते अग्ने