पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथं द्वितीयः खण्डः अग्नेः मनीच्यां द्वै कुशैौ पूर्वाग्रे न्यस्योध् अश्मानं निधाय 'तन्मवितुर्वरेण्यं' इति दक्षिणपादांगुष्ठाग्रेण अश्मानमधितिष्ठन् ॥ १ ॥ 'तेजो वत्मवस्मवितुः' इति वल्कलजिनं चीरं वा परिधाय पूर्वशन्मेखलादीन् त्रीण्युपवीतान्यत्तरीयं कृष्णाजिनश्चाददति ॥ २ ॥ आचम्य ‘खति वे' त्यमेिं प्रदक्षिण प्रणामश्च कृत्वा 'शन्नो देवी' िित स्वम् प्रेक्ष्य जपानभ्यातानान् राष्ट्रभृती व्याहृतीश्च हुन् । आज्यशेषं प्राणायामेन प्राश्नीयात् ।। ४ ।। 'योगं योगे ' इति द्विगावस्य 'शनमिन्नु शरद ' इति प्रणामं 'आगन्वा समगन्महि ' इति प्रदक्षिणञ्चाऽदित्यस्य कुर्वीत ।। ५ ।। 'राष्ट्रभृदसि' इत्पृध्र्याग्रे कूर्च गृह्णीयात् ।। ६ ।। 'ओं भूस्तत्सवितुः-'ओ भुवो भर्गे देवस्य-'ओ'सुवधियो यो नः' इति पच्छेो व्यतां, 'ओं भूर्भुवस्तत्सवितुः- ऑ" सुवधेियो योनः' इत्यर्धर्चशो व्यस्त,'ओंभूर्भुवस्सुवस्न्स वितुः' इति समस्ताश्च माविीं जप्त्वा वनाश्रमं प्रविश्य ब्रह्मचर्यत्र संकल्पयेत् ॥ ७॥ स्पृष्टम् इति वाजपेयये नवमप्रक्षे द्वितीयः खण्ड