पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रथम. वण्ऽ:} भवन्तः -असेि निधाय 'या जाता । इत्यभिमन्त्र्य 'आच्छेत्तात ’ इत्याच्छिन्न् सन्नम् मुष्टि ददाति () इत्येवं दर्भान् संगृद्धा तूर्ण विभ्रातुशुल्वं कृत्वा 'कृष्ण रूप' मिनि पालाशेन खादिरेण वा याज्ञिकैधैः "कविंशतिदारुभिक्ष्मं संगृह्य कृष्णोस्याखरेष्ठ' इति संनः पूषा त । नि प्रदक्षिणं प्रथ्नाति । एमिक्ष्मादीन् संगृद्ध पूर्ववत् कृतान् परितणकूर्चादीन् ! उपवीतं . तृतीयं यज्ञोपवीनम् । कमण्डलु - जलपात्रम् । वल्कलं - नरुत्ववस्वम् । आदिशब्देन मैग्वलेोक्त रीयकृष्णाजिनोपानन्छत्राधादयो गृह्यन्ते । सम्भरनि -दैविकवत् संभानि । पूर्वोतेन िवधिना अन्निकुण्डं कुर्यात् ॥ ७ ॥ पूर्वोक्तेन विधिना श्रामणकारिकुण्डं कुर्यात् । अपरस्मिन् दिवसे वैश्वानग्लेन अग्रिं मथित्वा प्रज्वाल्य 'अग् आयाहिँ' 'उपावरो ! इत्य िनिधाय पूर्ववद् श्रमणकान्थाः धारं जुहोति ।। ८ ।। वन् हुत्वा “आपेो- हेिरण्य - पवमानैः ? आत्मानं प्रोक्ष्य ब्रह्मदेवत्यं वैण्णवं पञ्चवारुणश्च प्रधानान् व्याहृत्यन्तं यजेत ॥ ९ ॥ स्पष्टम् । इति वाजपेयीये नवमझे भधमः खण्डः ।