पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

0) (धर्मसूत्रे द्वितीयः प्रश्नः !) अथ वानप्रस्थस्य श्राभणकविधानम् । ? ! गृहस्थः सोमयाजी पुत्रं पौत्रश्च दृष्ट्रा तत्पुत्रादीन् गृहे संस्थाप्य मैौण्ड्यं कृत्वा प्राजापन्यं कृच्छं चरेत् ॥ २ ॥ गृहस्थस्सोमगाजीत्यादि । मौण्यं-यथोक्त आपनं कृत्वा पुष्ये िदने सदस्याननुज्ञाप्य तैरुतं प्राजाप्यं कृच्छं चरेत् । कृच्छूत्रयं केचिद्वदन्ति । 'वसन्ते शुकृपक्षे पुण्य पत्न्या सार्ध गृहात् वनाश्रमं यति ॥३॥ पूर्वमिन् दिवसे कृतानः संकल्प्य कुशोदकं पीत्वोपवासं कुर्यात् ॥ ४ ।। औपासनीमं कृन्वाऽ#ि 'अयन्ते योनि । रित्यरण्यामारोप येत् ॥ १५ ॥ औपासनहोममित्यादि । यद्यर्धाधानी अौ पूर्ववत् हुत्वा तममेिं अमन्ते योनि ! रितेि अरण्यां समारोपयेत् । दर्शपूर्णमासविधानेन दर्भादीन् संगृह्य पूर्ववत् परितरण कूचन् परिधीन् समिधो वेणुदण्डोपवीतकमण्डलु वल्कलादीन् सम्भरनि ॥६॥ दर्शपूर्णमासेयादि। 'देवये ' त्यधर्शमसिदं वा आदाय ‘यज्ञस्य धोषद' सीत्यभिमन्त्रयते गार्हपत्यं बोपतिष्ठत ! ‘प्रत्युष्ट ? मिति तस्मिन् नििक्षपति । 'प्रथमगात् ' 'उर्वन्तरिक्ष मे हीतेि चाहवनीयमभिप्रैति । ‘इह बर्हिरासद् ? इति वेदिं प्रत्यवेक्षते । यत्र बहिंदस्यन् भवति तां दिशमेत्य विष्णोः स्तूपोसेि ' इत्येकं स्तंबमुत्सृज्य ‘देवानां परिघूतम ! सीत्यन्यं | ‘पशूनां त्वा भागमुत्सृजामि । इति परिघूत्यैकं दर्भमुत्सृज्य