पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ वर्णाश्रमधर्ममुपनीतो भक्षचरेिणश्चतुर्विधा दारान् संगृह्य। शृहस्थाश्यतुर्वेिधा गृहस्थस्सपलीकः दानप्रस्थास्सपलीका अपलीका बहुविधा अथ भिक्षुका मोक्षर्थिनो निवृत्याचारभेदादयैकाप्य ९९३ इति वाजपेयीये (षष्ठः पटल:) एकादशः खण्डः ॥ ।। इत्यष्टमः प्रश्ः । (धमें प्रथमः प्रश्नः) समाप्त अस्मिन्नेव मोक्षमावनकारमाहात्रेोपसंहारसूले सगुणे इत्यादि गुणे- साकारे ब्रह्मणि प्रथमं बुद्धिं निवेश्य तस्य दिव्यमंगलविग्रहं दृष्ट तद्वतमानसस्सन् एवं लक्षषं निराकारमल्यक्तं क्षति दूपं ध्यात्वा नित्यभा मोक्षमाप्ति थलमुद्योगं कुर्यात् । उपासने कुबति । तस्य योगिनः अस्मिन्नेब जन्मनि मोक्षः सिद्धयति । उपासनफलं किञ्चिदप्यनभिकांक्ष्य यथाविहेित वर्णाश्रमधर्मानुष्ठानफ्रः अष्टांगयोगरतः आत्ममुणैर्युक्तः प्रथमं प्रतिमासु शंख चक्रगदाधरं किरीटहारकेयूरादिसर्वभूषणभूषितं कौस्तुभोद्भासितोरस्कं श्रीवत्सां पूर्णचन्द्रनिभाननं पद्मपत्रनिभेक्षणं पद्मोदरििनोटं शुचिस्मितं शुद्धस्फटिक संकाशं पअच्छविपाणिपादतलं पीतवाससमच्युतमनामयानुपमेयं नारायणं जगन्नार्थ देवेशं विष्णु नित्यमभ्यर्चयंस्तन्मयो भूत्वा पश्चात् तदेव दिव्यरूपं मनसा ध्यायन् पश्चात् मनोधृतं तद्देव रूपं हृदयकमले ज्योतिर्मये शुद्धं सर्वगत द्वमत्यच्छममलं नित्यमादिमध्यान्तरहिँतं भूलं सूक्ष्ममनाकार मस्पृश्यमचाक्षुषमोंकारगम्यं गुणातीतमप्रमेयमनुत्तममानन्दमजरमव्यक्तमन्तर्बहिष्ठं सर्वतोमुखं सर्वदृक् सर्वतः पादमव्यकं सर्वस्पृगित्येवं शरीरपातान्तं परमात्म योगान्तं वा अहं परमानन्दस्वरुपी परं ब्रक्षाव्य इति ध्यार्थीत । स मुच्यते संसारबन्धात् । मुक्तो भवति । अयमर्थः - परमानन्दस्वरूपिणा ब्रह्मणा सह अत्यन्तावस्थानमेव मोक्षः इति । मतान्तराणि प्रत्याख्यातव्यानि । इति शम् । 125