पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्माद्ब्रह्मणोऽन्यं न कुत्रचिदात्मानं प्रतिपद्यतेऽसैौ ।। १४ ।। तत्र श्रुतक्षमाणानि द्रष्टव्यानि । भूमध्यगतस्यापि संशयभिप्रमाणमेवेत्युक्तम् ॥ १५ ॥ तसाद्ब्रह्मव्यतिरिक्तमन्योपपद्यते ॥ १६ ॥ विविधसरणाद्विविधदर्शनात् कुपथगामित्वात् विसरगाः ॥१७॥ पुग प्रजापतिरुपदेशगूहनार्थ विसरगपक्ष सृष्टवान् ॥ १८ ॥ तं दृष्टा मुनयोऽपि मोहं जग्मुः ॥ १९ ॥ किं पुनर्मनुष्याः ॥ २० ॥ विसरकाशून्महंकारयुक्तानां जन्मान्तरेषु मुक्तिः नासिन् जन्मनेि ।। २१ ॥ । आम केचिद्विमकास्तान्ति कायझेशाद, केचिन्मन्त्रजपाद, केचिद्येन केन ध्यानेन, केचिदक्षरेण, केचिद्वायुजयात् । अन्ये परमात्मना क्षेत्र संयोज्य ध्यायन्ति ॥ २३ ॥ एते परमात् संयोगमेघ नेच्छन्ति ।। २४ ।। केचिध्दृदिस्थ एव पुरुष इति वदन्ति ॥ २५ ॥ यथोक्तानुष्ठानं योगिित ज्ञात्वा भुक्तिमिच्छन्ति ॥ २७ ॥ एतेषां विसरकपशूनामकारयुक्तानां जन्मान्तरेषु मुक्तिन झिन् जन्मनि ॥ २८ ।। तसादसिन्नेव जन्मनि मोक्षकांक्षिणा विसरकपो सगुणे ब्रह्मणि बुद्धिं निवेश्य पश्चात् निर्गुणं ब्रह्माऽश्रित्य मोक्षे नित्यं यस कुर्थादिति विज्ञायते ॥ ३० ॥