पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादाः सड़:] औवंशानलाहात्रम् बुद्धयः सुखदुःखे धर्माधर्मादि च । तस्य विनाशः-लयः । सतो भावस्सा तन्मात्रम् ! धूमध्यगः क्षेत्रहपरमात्मनोयेंगे सत्वरूपान्नद्वारेण भ्रमध्यं नन्वा पञ्चभ्योंऽगुष्ठादिभ्यः स्थानेभ्यः आकर्षगं पुनः पेिगलाद्वारेण निष्कभर्ण प्रलयान्तं क्षेत्रज्ञयोद्यान्नं वा कुर्वन्ति ।। ७ ।। भूमध्यगा इत्यादि । योग इति-योगे जाते इत्यर्थः । सत्वरूपो विष्णु म एवा:ि तस्य द्वारः सुधुन्ना नाडी तन्मुखेन पूर्वोक्तध्यानेन आधारे विकसिते प्रबुद्धकुंडलिनीमुक्तरंभ्रनिरोधेन सुषुङ्गया नाडिकया क्षेत्रज्ञमूर्ध्वमुत्कृष्य । पञ्भ्यों ऽगुछदिभ्यः स्थानेभ्य इति । पादांगुष्ठादिजानुपर्यन्तभाजान्वगुंदथर्यन्तमागु दाध्टद्यपर्यन्तमाहृदयाचाझ्मूलाश्मातालुमूलाद्भूमध्यपर्यन्तमेतानि पञ्च वायो स्थानानि । 'पञ्चवटिकापर्यन्तं उक्तषु स्थानेषु वायु ध्यात्वा थेोजपेत् । स दूत जयमवाप्य जीवन्मुक्तो भवे 'दित्युक्तत्वात् । तेभ्यः पञ्चम्योंऽगुष्ठादिस्थानेभ्यः खानात् स्थानान्तरं वायोराकर्षणं कृत्वा मध्यं नीत्वा पुनः पिंगलया गाड्या आकृष्टस्य वायोः निष्क्राम कुर्यात् । एवं प्रलयान्तं शरीरस्य नाशान्तं अथ क्षेत्रक्षेत्रज्ञयोगान्तं वा कुर्वन्ति । ९९१ असंभक्ता नाम मनसा ध्यान कुर्वन्ति । ८ ।। तत्प्रतिपादनायामं श्रोत्रेण शृण्न्ति । ९ ।। चक्षुषा देवताऽऽकारं पश्यन्ति ।। १० ।। घ्राणेन गन्धमनुभवन्ति ॥ ११ ॥ पाणिना देवतां नमस्कुर्वन्ति ।। १२ ।। संभक्ता नाम ब्रह्मणस्सर्वव्यापकत्वात् युक्तभयुक्तं योऽसौ परमात्मा (तत्सर्वव्यापीह्या) तत्सर्वं व्याप्याऽकाशावतिष्ठति ।। १३ ।। संभक्त इत्यादि । युक्तं चेतन्मयुक्तमचेतनम् । परमात्मनः सर्व व्यापकत्वात् आकाशावत् चेतनाचेतनं सकलं वस्तु बहिरन्तश्च व्थाप्य तिष्ठति ।