पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ अथैकाष्यः ।। १ ।। कनाः एक इत्यादि । एक ए ऋषः मन्दः लक्ष्यभूतो गुरुव येषां ते एकाग्र्याः। तेषु ये दूरवाःस्नेपामये मार्गः ।। ३ ।। तेष्वित्यादि । पञ्चधा पूर्वमुक्तषु दृग्गाणां लक्षणं वक्तुमारभते । मार्गः मोक्षमार्गः । पिंग या नाडिका आदित्यमण्डलमनुप्रविश्य तवत्येन पुरुषेण संयुज्य ततश्चन्द्रमण्डलं नक्षत्येन पुरुपेण ततो विद्युतं तत्रत्येन पुरुषेण पुनः क्रमेण वैकुण्ठमायुज् यन्ति इनि ।। ४ ।। पिंगलेत्यादि । िपंगला- नाडीविशेषः । योगानुभवेन शरीरस्वरूपं ज्ञात्वा अष्टांगयोगयुक्तो योगी पूर्ववत्प्राणायामैरुद्धेोधितः पिंगलया नाड्या हृदया न्तस्थे सूर्यमण्डलमनुप्रविश्य तन्मण्डलस्थितेन तेजोरूपिणा पुरुषेण स्वात्मानं संयोज्य तः चान्द्रमस्या इङ्था नाड्या चन्द्रमण्डलं तालुमूलान्तगतमनुमविश्य तत्रस्थेनामृतमयेन पुरुषेण संयोज्य ततो वैणव्या सुषुप्तया नाड्या भूमध्यान्त गतं तटिन्मण्डलमनुप्रविश्य तत्रस्थेन पुरुषेण संयोज्य क्रमशः सचिदानन्द स्वरुपिणा भगवा परमपुरुषेण श्रीमन्नारायणेन संयोज्य विगतभये वैकुंठे लेोई सायुज्यमनुभवन्ति । ये अदूरगास्तेषामयं धर्मः । ५ ।। क्षेत्रज्ञपरमात्मनोर्योगं क्षेत्रज्ञद्वारेण कारयिन्या तंखैव समस्त विनाशं ध्यात्वा आकाशवत् सत्तामात्रोऽहमिति ध्यायन्ति ॥ ६ ॥ क्षेत्रज्ञपरमात्मनेोरित्यादि । तत्रैव – परमात्मन्येव । समस्तविनाश मिति । भूम्यन्तिरक्षस्वर्गादयः पृथिव्यादिभूतानि षडिन्द्रियाणि षद्दिश्याः घड्