पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनसा !, शृ म सोऽइिित वानसुतर्म (सगुणम्) चतुर्थ सगुणम् । ऐीडादल. मान्पमात्मानं (तेनामृनेन संष्णै) अहमेव पूई अझ परमात्माऽऽथ इति ध्यानं पञ्चमं सगुणम् । अथवा मूर्यमण्डले आत्मानं सर्वजगात्प पुत्पं हैमल्पं ) हिरण्यश्मश्रुकेशनम्बं पासनस् रिसेवे ध्यायेन्पञ्चम् सगुणम् । ज्योतिर्मयं शुद्धं आकाशावत् सर्वगतं भृढमत्अच्छममलं नित्यमादिमध्यान्सरहितं स्थूलं मनाकारमस्पृश्यमचाक्षुषभरसमग्न्धमप्रमेयमनुत्तममानन्दमजरं :न्त्स कारणममृतमजमध्ययं दृश्याश्यमन्तस्थं बहेिडं सर्वतोमुखं सर्वतोट्टक् सर्वतः पादं सर्वस्पृक ब्रह्म ब्रह्ममयोऽिित वेदन् यत् तत् निर्गुणध्यानम् । धारणाः-सर्वत आहृत्य चित्तस्य स्थानवन्धेो धारणा । सा पञ्चविधा । हृदये दहराकाशे चाक्षाकाशधारणमाद्या ! पृथिव्याजोवावाऋाशेषु क्रमेण लकारवकारस्फयकारहकाराणां पञ्चवर्णानां धारणं द्वितीया । पृथिव्यादिपञ्चभूतेषु अनिरुद्धाच्युतसत्यपुरुषविष्वाद्यधिदैवानां धारण तृतीया । पादादिजानुपर्यन्तं पृथिवीस्थान, वायुं नीत्वा तत्र वर्णदेवसमन्वित पश्वघटिकाधारणं तत्पृथिवी जयाय । आजानः पायुपर्यन्तमप स्थानं, वायुं नीवा तत्र यथोक्त वर्षदेवश्रुतं वायु पञ्च घटिकाधारणं सर्वरोगप्रमोकाय | आपायोः हृद्रान्तै वह्निस्थानं, तत्र बृर्णदेवसहितं वायु धारयेत्पञ्चधांटकाकालं वजियाय ! आहून्मभ्थात् आवेोर्मध्ये घायुस्थान, तत्र तद्वर्णदेवश्रुतं वायुं पञ्चधटिका धारयेद्वायुजयाय । आभूमध्यान्तं आमूर्धान्तात् आकाशस्थानं, तत्र वर्णदेवयुतं वायुं पञ्चधटिका धास्येज्जीवन्मुक्तो भविष्यति । " समाधिः-जीवात्मपरमात्मनोः समतावस्था समाधि । 'थदखमात्रा निर्भासं () तिमितोदधिवत् स्थितम् । स्वरूपशून्यवद्धयानं तत्समाधि' रिति केचित् । एवं अष्टांगानव योगान् आत्मोज्जीवनाय कल्पयन्तो विमार्गगा योगिनः ध्येयं ध्यानयोगप्राप्यं परमपुरुषं अन्यथा कुर्वन्ति नास्तीति निधिम्बाना नश्यन्ति। इति वाजयेयीये (पञ्चमः पटल;) दशमः खण्द्रः । चतुर्थी पञ्चमी-चलप्येते