पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अष्टमः प्रश्ने सनश्च जायते । प्रत्याद्दियते प्राणोऽनेनेति प्रत्याहारः । सोप्यान्तरादिभदाञ्च तुर्विधः । विषयगतानामिन्द्रियाणां बलादाहरणे वा प्रत्याहारः प्रथमः। यद्यत्पश्यति तत्सर्वममानमेिव पश्यतीति द्वीधः । शरीरिणां यानि नित्यानि विहितानि कर्माणि आत्मन्येव तेषामनुष्ठानं न करणान्तरैरेिति तृतीय: । पादांगुष्टगुल्फजंघा मध्यचितिद्वयमूलजानूरुद्वयमध्यपाशुभूलदेहमेढूनानिहृदयकंठकूपतालुमूलनासामूला क्षिद्वयमण्डल भ्रमभ्यलाटमस्तक्रेषु मर्मस्थानेषु स्थानात् स्थानान्तरं वायोस्समाकर्षणं चतुर्थः । अनेन प्रत्याहारेण निगृहीतानि मन:पूर्वकाणीन्द्रियाणि स्वर्गप्रापकाणि, विष्टानि नरकमाषकाणि । तस्मात् प्रत्याहारेणात्मानमुद्धरेत्। ध्यानम् । येयावस्थितवित्तस्य विसदृशप्रत्ययान्तरनिर्मुक्तः प्रत्ययप्रवाहो ध्यानं, तैलधारादविच्छिन्नस्रोतस्सन्ततिरूपं वा । तव द्विविधम् । सगुणे निर्गुणञ्चति । सगु पञ्चविधं निर्गुणमेकमेव । यथा:- हूमध्येऽष्टदलोपेनकन्दमध्यात्समुत्थिते द्वादशांगुलिनाले चतुरंगुलिमुखें प्राणायामैर्विकसितकेसरान्तिकर्णिके कमले वासुदेवं जगन्नाथं नारायणमनामयं चतुर्भुजं शंखचक्रगदाधरं किरीटहारकेयूशदि भूषणान्वित श्रीवत्सवक्षसं पूर्ण चन्द्रालनं पद्मपत्रनिभेक्षणं पदोदरदूलो शुद्धस्फटिकसंकाशं पीतवाससभच्युतं पद्मच्छविपाणिपादनलं परमात्मानं प्रभामयं पुरुषेोत्तमं सर्वभूतहृदि स्थितं देवेशे मनसाऽवलोक्य यत्सोऽहमिति ध्यानं तत्सगुणं प्रथमम् ।। हृत्पद्ममध्ये प्रकृत्यात्मककर्णिके अधैश्वर्यदलोपेते वेिद्याकेसरसंयुक्त ज्ञाननाले महत्कन्द प्राणायामैर्विकतेि :मले विश्वार्चिषं भहाबहिं ज्वलन्तं विश्वतोमुखं वैश्वानरं जगद्योनिं शिग्वानन्नान (?) मीश्वरं तापयन्नं स्वकं देहमापादतलमस्तकं निवा दीपकद्दीप्यमानं दृष्टा तस्य ग्विामध्ये परमात्मानमभ्यये नीलांबुदमध्ये विद्युन्लेखेव भास्वन्तं नीवारशूकवट्टपं पीना सर्वकारणं विज्ञाय सोऽहमिति यानं द्वितीयं सगुणम् ! ध्रुवोर्मध्येऽन्तरात्मानं तेजोरपं स्थाणुवन्मूर्धपर्यन्तं भध्यदेहात्समुत्थितं मनसा झालोक्य सोऽहमिन्येतत् ज्ञानं तृतीयं सगुणम् । यद्वा अष्टदलोपेते कर्णिकाकसरान्विते उन्निद्रहृद्यांभोजे सोममण्डलमध्ये भ्वात्मानमर्भाकारं भोक्कुरूपिणमन्यथे सुधारसं विमुञ्चद्भिः शशिरश्मिभिरावृतं