पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ येत्वित्यादि । योड्श्कलाः-प्राणायामादयोऽौ तद्वेदाश्चाझै कलाः यो7 शाश्वोत्का:! • तदभ्यासादेव मोक्षः तेन यानि परां गति 'मिति वसिष्ठस्मरणान् । य इत्यादि । 'अष्टसु साधनेषु नियमासने विहायान्ये षडुपायाः तैः गृह्यन्ते । तदनुष्ठानातिशयान्मोक्षमाप्तिः। ‘यान्ति मोक्षश्च शाश्वमिति वसिष्ठः । य इत्यादि । यमा दश क्षमाधृनिदयार्जनमिताहारौचानि ! इति दश ! नियभ्यः इति नेिया दश । देवाप्रदक्षिणमन्ध्योपासनादयो नियमा इति केचित् । तपस्सन्तोषान्क्यिामेश्वर पूजन सिद्धान्तश्रवणहीमति जपादयो () दश नियमा मि विश्वामित्रवसिौ । प्राणायामाद्युपयोगार्थः पादन्ध आनम् । तदनेकविधम् ! यावन्तो जीवराशयः नान्यासनानि ! तत्र चतुरशीतिः चतुष्षष्टिः द्वात्रिंशत् पेोडश अष्टौ पञ्च चत्वारि द्वे वेति योगशास्र दृष्टानि, दानि श्रेष्ठानि पूर्वस्मात्पूर्वक्षात्पराणीति थेोगविदो वदन्ति । स्वतिक गोमुस्व पाकि वीक सिंह मयूर कुक्कुट द्र कूर्भ मुक्तासनानि शस्यन्ते । भावन्मरीविनोक्तानि च शस्तनाणि । एतेषु स्वतिक पद्मक वीरक सिंहासनान्युत्तमानि । स्वस्तिक पद्मास तत्रापि श्रेष्ठ । तेषा मभ्यासात्सर्वव्याधिविनाशः सिद्धयति । यथोक्तरीत्या रेचकपूरककुंभकैः प्राण संयमः प्राणायामः ! प्राणे वायुः तस्यायामोऽवरोधनमिति शब्दार्थः । द्विविध पुनः प्राणायामः सगर्भऽगर्भ इति। सग जपध्यानरहितः, जपश्यानयुतोऽगमैः । अगर्भाच्छताधिकगुणेः सगर्भः । किश्च । लघुत्वशीघ्रगामित्वोत्साहस्त्रौष्ठसर्व रोगनाशबलतेजस्सुरूपधृतिमेघायुवत्वस्थिरत्वप्रसन्नत्यप:पापक्षयाश्च प्राणायामेन सिद्धयति । प्राणायामेन विण्मूत्रलेप्मणामल्पत्वं बहुभोजनसामथ्र्य चिरादुछा