पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९०४६ एवंविधा योगिनः त्रिविधा भवन्ति । त एव सारंदिभेदेन व्यव द्दिश्यन्ते । सारं – क्षेत्रं तं गच्छन्तीतेि सारंग । । एक एव ऋषिः आश्रयो येवां ते एकाप्र्याः ! विविधसरणात् – दर्शनात् सिरकाः । अनिरोधका निरोधका मार्गगा विमार्गगाथेति चतुर्विधाः सारैगाः ।। २ ।। अनिरोधका इत्यादि । येषां प्राणायामादिनियमो नास्ति, तेऽनिरो धकाः । बायोनिरोधनं प्राणायामादि येषामस्ति ते निरोधकः । मार्गे सत्पथे गच्छन्तीति मार्गाः । तद्विरोधिनो विमार्गगाः । दूरा अद्ग्गा धूमध्या असंभक्ताः संभक्तावेत्येकाष्यः लक्षणम् अप्टभः प्रश्न दूरगः इत्यादि । दूरं पारंपयेण वैकुण्ठं गच्छन्तीति दूरगाः । दूरगमनं येषां नारतीयदूरगाः । श्रुवोर्मध्ये अन्तरात्मानं येऽनुभवन्ति ते भूमध्यगाः, न संभन्नन्ति संसरन्तीत्यसंभक्ताः । संभजन्ते सेवन्ते परमपुरुषमिति संभक्ता । नेत्यादि । विसरकानां गणने न शक्यम् । नव सारंगाः-सारः-क्षेत्रज्ञः-तै गच्छन्तीति साराः ।। ५ ।। तत्रेत्यादि । सारंगः स्वात्मान्नेोपासका इति यावत् । तेष्वनिरोधका अहं विष्णुरिति ध्यात्वा ये चरन्लि ।। ६ ।। तेष्वित्यादि । उक्तषु चतुर्विधसारंगभेदेषु अनिरोधकयोगिनामिदं तेषां प्राणायामादयो न संन्ति ।। ७ ।। तेषामित्यादि । मायावादिनां मतमालंब्य चरतामेतेषां प्राणायामादयो न सन्ति प्रयोजनाभावात्, अहं विष्णुरिति ज्ञानमात्रस्यैव मोक्षहेतुत्वात् ।