पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९५ गुरुवाक्यात्सुथुझायां विपरीतो भवेन्नथः ! सोऽह मेोहमिति मेोतो मन्योमस्त उच्यते । ।। इति । इक्ष्योगो यथा:-नित्यं मन्स्रजपेन किञ्चिद्विशेषज्ञानं जायते, नेल पलाद जढ़ावभावं अ,ि असे हठयोगः । दुन् । हीन ग्रसते अडथं हठयोगस उच्यते । इत। लययोगो यगा :- जाडो लयं गते भन एकत्र तिष्ठति । ततो वायुश्लिो भवति । अयं लययोगः । तदुकं इट घेो प्रदीपिकायाम् जाड्ये तु प्रासमायाते वित्तं याति विलिप्ताम् । पबने स्थैर्यमायाते लययोगम्स उच्यते ? ॥ इति । राजयोगो यथा:-चित्ते परमात्मनि रक्त राजवदानन्दी यत्र तिष्ठति साधकस्स श्रोराजः । यथा योगशास्त्रे प्रासंमाप्यते सौख्यं स्वात्मानन्दं परंपदम् । अणिमादिपदं प्राप्तो राजयोगस्स उच्यते ।। इति । मन्वयोगोऽपि विविधः । वैदिकतान्त्रिकः श्रौतस्मार्तः नित्यो नैमित्तिकः सको निष्कामधेति । वैष्णवमन्त्रा वैदिकः । अन्ये तान्त्रिकः। श्रौतमक्रियोप योगिमन्त्राः श्रौताः। स्मार्तकर्मोपयोगिनः मार्ताः | सन्ध्यावन्दनादिषु गायत्र्यादयो मन्त्राः नित्यः । मृत्युञ्जय नामत्यादिमत्रा नैमित्तिकाः । श्रुतिचोदितधर्मानुष्ठान प्रक्र्तका मन्त्राः सकाभाः । फलाभिसन्धिरहित्येनानुष्ठीयमानाः निष्कामाः । केचित् ‘देवतागुरुमन्त्राणामैक्यता योग उच्यते । इति देवतागुरुमन्त्राणाम पृथग्भावं योगं मन्यन्ते । तस्मात् हठयोगदयायोऽपि भन्त्रयोग एवान्तर्भ न्तीति तेषां वादः । अन्ये त्वन्यथा स्वस्वमतं प्रशंसन्ति । मन्त्रनादिनः मन्त्र जपमात्रादेव पुरुषार्थः कृत्स्रः सिद्धयतीति । योगवादिनः प्राणायामादिना वायुवधेन सर्वार्थसििद्धरिति ।