पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवृत्याचारभेदाद्धिं योगिनत्रिविधा भवन्ति, सारङ्गा काष्य निवृतित्यादि । यथा वसिष्ठ नदेव ज्ञानसंयुक्त सर्वकामविवर्जितम् । निवर्तकं भवेदेतद् अन्यभृत्युनिवर्तनन् ि । योगिनः-जीवात्मपरमामनोरैक्यं भावयन्नः । योगस्तायोपायः । । चतुर्विधः मन्त्रयोगो हठयोगो लययोगो योगश्चेति । नदुतं योगदीपिकायाम् ': प्राणापानयोर्योगः तथैव रजरेतसो; !)। सूर्याचन्द्रमसोयगो जीवात्मपरमात्मनोः । मन्यो हठी त्यो राजयोगी योगचतुष्टयम् । |कश्चतुष्टयो योग एक एवाभिधीयते ॥ इति । मन्त्रयोगो यथा- भूतशुद्विपूर्वकं केशवादिमातृकान्यामानन्नरं अष्ट क्षरादि नित्यमन्त्रजपो मन्त्रयोगः ! योगशाश् चोक्तम् 'इंकारेण वहियानि प्रकारेण विशयध । सहंसेति मन्त्रेऽयं भवे मन्त्रं जपति माम् ।