पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्पत्नी च तथा ब्रह्मचारिणी यात् ।। १ ।। स्वयमेवात्रिं प्रदक्षिणीकृत्य अन्येन प्राजापत्यै धातादिमिन्दा हुती विच्छिन्नमैन्द्रं वैश्वदेवं वैष्णवं ब्राझं विष्णोर्नुकान् िप्राजापत्य मृतं तद्वनबन्धश्च पुनः प्रयानान् हुत्वा प्राजापत्यत्र । बाति ॥ २।। --'यन्मे ग?'-'तरत्समन्दी' इति । तद्वृतवन्धं – 'प्रजापते न त्वत् -

  • रयीणां पतिं ’ इति । एतावत्पर्यन्तं हुत्वा प्राजापत्यन्नतवन्धं करिष्यामीति

संकलथ्य पुनः प्रधानान् धात्रादिप्राजापववन्धमन्त्रान् 'ओ ऋनपते' इति मत्रान् ििर्डवा आज्येन व्याहृतीर्जुहुयात् । ी मे दण्डः ? इतेि द्वाभ्यां पञ्च मप्तनवान्यतः पर्वभिर्युक्त केयान्तायतं वाऽप्यभत्रं वैणवं द्विदण्ड माहरति ।। ३ ।। स्थित्वेत्यादि । पञ्चसप्तनवपर्वसु उत्तरोत्तरं वस्तु प्रशस्तम् । अलामे केवलमवक्र केशान्तायतं गृह्णीयात् ! द्विदण्डं -द्वावुक्तलक्षणैौ दण्डै सूत्रै रेकीकृत्य दछूद्वा गृह्णाति । ‘येन देवा' इति कमण्डलुमृद्ग्रहण्यौ पूर्ववदुपानच्छत्रे च शृह्यति ।। ४ अग्रीन् गार्हपत्यादांश्चोज्वाल्य मिट्टोत्रं हुत्वा आहवनीये प्राज्ञापत्यं विष्णुमुकश्च, सर्वत्र 'अश्वे स्वाहा'-'सोमाय स्वाहा । - विश्णवे खाहा' इति हुन्वा अग्नीनस्यामारोपयति ।। ५ ।। येनेत्यादि । अग्रीनित्यजस्रक्षे गार्हपत्यादीन् पृथगरण्योरारोपयेत् । नो चेत गार्हपत्यस्यारण्यारोपणम् ॥