पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परमहंसाः द्विविधा गाभ्यन्ते विवृत्रेधाचरः पूट्वाचाराश्रेति | तल वेदान्तवाक्यार्थश्रवणभन्ननिदिध्यासन्ता; योग्येभ्यो ब्राक्षणेभ्यो भिक्षां धरन्: अमानिस्वाद्यात्मगुणान् यत्नेनानुतिष्ठन्: ब्रह्मात्मैक्यज्ञानयोग्यान् शेिष्यान् बोधयन्तो मोक्षमेव प्रार्थयन्ते । गृढवेधाचागस्तु त्यक्तवैदिकलौकिकाचारपस्थिा : दृष्टष्ट सर्वारम्भवर्जिताः स्वभावभूनाभनित्वादिगुणा: जातरूपधरः यदृच्छप्राप्ताशन वसनायनादिभिस्सन्तुष्टाः जड़ेोन्मत्ताकृलयः प्राकूनजनैरलप्यवेषाचागः भे कॉक्षिणः ! अयं विभागः श्रुथादिषु चोपलभ्यते ।

स्पष्टम् !! तत्फलं सकामं निष्कामश्चेति द्विविधै भवतेि ।। ९ ।। मकामं नाम इह संपरे अभिवृद्धिं ज्ञात्वा पुत्रलाभाद्यभि कांक्षणमन्यन्स्वर्गफलादिकांक्षणं वा ।। १० ।। सकाममित्यादि ! ह-अस्मिन् लोके, संसारे-देहृयालायां । अभि वृद्धिः-उत्तरोत्तरवृद्रिः, तां ज्ञात्वा अपेक्ष्य । अभिकांक्षणमभिलाषः । अन्यत् न्यलं पुण्यलोकान्तरेषु स्वर्गादिफलांभाभिलापः । उभयमपि सकामम् । निष्कामं नाम किञ्चिदनाभिकक्ष्य यथाविहितानुष्ठानमिति ।। ११ तत्र निष्कामं द्विवेि भवति प्रवृत्तिनिवृतिश्चेतेि ।। १२ ।। प्रवृत्तिनम संसारमनादृत्य सांस्यज्ञानं समाश्रित्य प्राषाया सनप्रत्याहारध्यानधारणायुक्तो वायुज्यं कृत्वा अ:िभाथैश्वर्य