पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवृत्तिरित्यादि । अन्नादृत्य-संसारमसारमिति ज्ञात्वा तं त्यक्ता । सांख्यझानं – प्रकृतिपुरुषविवेकसाधनभूतं सन्ध्छास्रोक्तप्रक्रियाभूलं ज्ञानं समा श्रित्य झाणायामादिवारणान्नसाधनैः वायुज्यं यशीकरणं कृत्वा अणिमादि प्राषणम् । तदेव वृतेः फलं भवति । तत्पुनरपि तपःश्याञ्जन्मापकत्वात् याश्विबाहुरु पा गन्ते परमर्षयः ।। १४ ।। 7 ु भूत्रा शरीरं विहाय क्षेत्रऽयमात्मनोर्योगं कृत्वा नन्दूियं सर्व जगाच्छरीरिण: परमाननः श्रीमन्नारायणात् अन्यत् - सट्टन्नुप्रविष्ट चेतन भचेतनश्च वस्तु किञ्चित् नास्तीति ज्ञात्वा, संसारमनास्य-त्र आदरं भोग्यता वध्य श्रितक्षेखारामादयो लक्ष्यन्ते । जितेन्द्रियः -. इन्द्रियाः, भ्वायत्तीकृत्य । इन्द्रियजयोपथाः शाखेषुपिदिष्टाः ज्ञानव्याः । शरीरं विहाय - प्रकृति सम्बन्धं विहाय । क्षेत्रज्ञपरमात्मनोिित-क्षेत्रज्ञ क्षेत्रमित्यभिधीयते । एतची चेति तं प्राहुः क्षेत्रम् इति नदिः ।।' इत्युक्तः जीवात्मा । परमात्मा – 'क्षेत्रज्ञश्चापि मां ििद्ध मर्वक्षेत्रेषु भारत । इत्युक्त जगच्छरी श्रीमान् नारायणः । अत्र प्रमाणानि । 'द्र ब्रह्मणी दिनन्ये परा चैवापरा च