पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भैक्षं कृत्वा अन्यत्र पृर्ववत् । अथ त्रिदरीिडः करकिनः शिशिनः यात्रिणी यज्ञोपवीतिनः शिग्नः जलवेितृिणो भिक्षान्नोनिो बहूदका इति केचित् हंसा नाम ग्रामे चैकरात्रै नगरे यश्वरात्रं वसन्तस्तदुपरि न मन्तीं गोमृत्रगोमयाहारिणो वा मासोपवासिनो वा नित्यचान्द्रायण ऋतेिन नित्यमुत्थानमेव प्रार्थयन्ते ।। ४ ।। हंसा इत्यादि । तदुपरि-उक्तदिनेभ्यः ऊध्, चातुर्मास्यादन्यत्र एकत्र न वसन्तः तार्थयात्रां कुर्वन्तः । गोमूत्रं गोमयं वा आहारत्वेन पिबन्त । उत्थानम्--अन्य गमनमेव प्रार्थयन्ते । कृच्छादियुक्ताः करकिनो दण्डिनो मुण्डिनः उपवीतिनः जलपवित्रिणशिक्थिनो हंसा भवन्तीति केचित् । परमईसा इयादि । वृक्षकभूले-वृक्षाध:प्रदेशे शून्यागारे पूजारहित देवगृहे इमशाने वा सन्तः । साम्बराः वस्त्रधराः । दिगम्बराः-विवस्त्राः । न तेषां धर्माधमै सत्यानृते शुध्द्यशुध्द्यादिद्वैतम् ।। ६ ।। नतेषामित्यादि । शुद्धशुद्धयादीति । आदिपदेन सुखदुःखे उपादेयानुपादेये स्पृश्यास्पृष्टये चन्द्यावन्त्रे इत्यादि गृह्यते । सर्वसमास्सर्वात्मानः समलोष्टाश्मकाञ्चनः सर्ववर्णेषु भिक्षा चरणं कुर्वन्ति । ७ ॥ सर्वेत्यादि । सर्वे ब्राह्मणादि चण्डलान्तसर्व मेध्यामेष्या िस्तुजातं प्राणिजातश्च, सुखदुःखे शत्रुत्वमित्रत्वाद्यन्यत्समस्तञ्च समं येषां ते सर्वसमाः । सर्वसमात्माधिष्ठितज्ञानं येषां ते सर्वात्मानः भिन्नलोष्टकाञ्चनयोस्तुल्यदर्शनं येषां ते समलोष्टाश्मकाञ्चनाः । मोक्षप्रार्थनं तुल्यम् । मुण्डिनः कौपीनवाससः दण्डिनः त्यक्तोपवीताः ब्रह्मणि स्थिताः परमहंसा इति केचित् ।