पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{ [ 7 था । यन्ते ।। २ ।। तवेत्यादि। प्रभृतिशब्देन विश्वामित्रादयो गृह्यन्ते । आश्रमविांन साधुवृतेषु ब्राक्षणगृहेषु वा अनुमन्यते । अष्टयु गृहेषु वक्ष्यमाणवत् भक्षं लब्ध्वा ततः अष्टौ मासान् कबलांश्चरन्ती भुञ्जाना, योगी . विपरमात्मनेरैक्यं तत्र मार्गे विमशन, तत्सत्यं यथावत् जानन्तति योगमार्गनत्वज्ञाम्यन्तो मोक्षमेव प्राश्रयन्ते । गृहेषु चान्येषु साधुवृत्तेषु भांसलणपर्युषितान्न वर्जयित्वा सप्तगारेषु भैक्षं कृत्वा मोक्षमेव प्रार्थयन्ते । बहूदका इत्यादि। वैणवान् दण्डान् यथेत्प्रमाणेना कृत्वा गोदाल घा कृतं जलानयनाय पात्रं, धातुना गैरिकादिना रक्त काषायधातुवत्रं तेषां ग्रहणेन धारणेन योऽपूर्वो बेषः तं बहून्तः । ब्रह्मर्षीणां वसिष्ठादीनां गृहेषु