पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुन् । लिका उञ्छवृत्तिक: मन्दंशनवृनिकाः कपोनवृत्तिका मृगचारिका पायडुपनाशिनः कालान्नाभंजिन: एक कालकाश्चतुष्कालिकाः कण्टक प्रतिमुखाः ऊध्र्वबाहुकाः (अधोपुग्दाः) एकपादथिनाश्चति विविधा चार भवन्तीति ज्ञिायते ॥ १ ॥ (अथ पञ्चमः पटल:) - बहुविधाः : - नानावारा अtrयाका भवनि । कालाशिकाः-कालेन सीदन्तीति, कालेकाले सीदन्तीति भोजनार्थं गच्छन्तीतःि भा कालशिकाः - उदण्डसंवृत्ताः उद्दण्डमान्मन्दमनमेव संवृतं चरितं येषां ते उद्दण्डसंवृताः । अश्मिन पाषाणोपयेव नान्यत्रोपकादौ कुट्टयंति प्रियवादि सर्व अवशन्तीत्यश्मकुट्टाः, अश्मानं पाषाविशेषं भक्षणार्थे कुट्टयन्न िवा । उदग्रमासन्न फलमशानं येषां ते उदफलिनः, उदमुन्नतं फलं मोक्षादिकं येषामिति वा । दन्ता वेोलूखलं येषां ते । दन्नोलूखलिकाः । अञ्छं भूम्यां (स्वयं) पतिधान्याहरणं वृतिर्वर्तनं येषां ते उञ्छवृत्तिका : । संदंशानं पदार्थानां खादनमेव वृत्येिषां ते संदनवृत्तिकः । कपोतस्येव वृतिर्येषां ते कृपोतवृत्तिकाः । भृगाणां चार इव संचारो येषां ते मृगचारिकाः ! हस्तेन पाणेिनैव फलं मूलं वा आदातुमाहर्तु शीलं येषां ते हस्तादायिनः । शैलेषु पर्वतेषु विद्यमानानि फलान्येव खादितुं शीलं येषां ते शैलफलखादिनः। अर्केण सूर्यकिरणैः दग्धानि शुष्काणि पकाने पर्णादीन्यझन्तीति अर्कदग्धाशिनः । स्विस्य पर्णादीन्यश्झन्तीति बैल्वाशिनः ! कुसुभानि पुष्पाण्यक्षन्तीति कुसुमा