पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ शालीनवृत्तिः नियमैर्युतः पाकयौष्टिः अङ्गीनाधाग पक्षे पक्षे दर्शपूर्णमासयाजी चतुषु चतुषु मासेषु चातुर्मास्याजी षट्सु षट्सु भासेषु शुन्धयाजी अतिसंवत्सरं सोमयाजी च ।। ४ ।। थायाछरो हविर्यः सोमयश्च यजने याजयत्यधीनेऽध्यापयनि ददाति प्रतिगृह्णाति पट्कर्मनिरतो नित्यमग्रिपरिचरणमतिथिभ्योऽभ्या गतेभ्योऽन्नाद्यश्च कुले ॥ ५ ।। घोराचारिको नियमैर्युक्तो यजते न याजयत्यधीते नाध्यापयति ददानि न प्रतिगृह्णाति । उञ्छवृत्तिमुपजीवतेि । नारायणपरायणस्सायं. प्रतगन्निहोत्रं हुत्वा मार्गशीर्पश्येष्ठमापयेगरिधाराव्रतं वनौषधीभिगन्नि पश्चिरणं करोति । ६ ।। शालीनेत्यादि । क्रमान् त्रिभिस्मूत्रैः पूर्वोक्तचतुर्विधगृहस्थेषु शालीन वृत्यादित्रयाणां लक्षणमुच्यते । सर्वत्र कृषिगोरक्ष्वाणिज्ग्रोपजीवित्वं यथासंभव मनुवर्तते । अत्र शालीनवृत्तेः नियमयमादियुक्तनियकर्मानुष्ठानमात्रमुपदिश्यते । यागाक्रस्य षट्कर्मानुष्ठानन्। घोराचारिकस्य याजनाभ्यापनमनिग्रहाः निषिद्धयन्ते इति विशेषः । इति द्वाजपेयीचे अष्टमप्रश्ने पञ्चमः त्वष्टः । [अप्टम प्रश्ने 28 ४४