पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यास्यन् आहिताग्रिनहितागिश्च पापनमरण्यामारोप्य गृहे मथित्वा गृहस्थ इत्यादि । गृहान् -- गृहस्थाश्रमात् । आहिताििरत्यादि । आहिताग्रिधांधानी चेत् तदा औपासनामिस्थामारोप्य मथित्वा श्रमणकं सह तृतीयाश्रमं गच्छन् । श्रमणकामिकुण्डलक्षणमाधानविधिश्च वक्ष्यते । पूर्ववदित्यादि । वनं गत्वा तत् भने आहिताश्चित् तद्विधानेन पञ्धान् त्रतामन्वा पिरकल्य पूर्ववदझिं मिथत्वा आधाय नियमिहोत्रादिकं वक्ष्यमाणवत् श्रमणकहोमश्च जुहुयात् । अहिताभिरघथानी चेत् नदीपास नामिरायादावारोप्य मथित्वा श्रमणकं संसध्य तेन सह गच्छेत् । सर्वा धानी चेन् निर्भन्थ्येन श्रमणकाझिना च सह - तृतीयमाश्रमं गच्छेत् । गृहाद्वनं गच्छलनातािश् िऔपासन्ममप्यादावारोग्य गृहे - सनि कीयविधानेन अभिमाधाय संसाध्य आधारं हुत्वा श्रामणकहोमं हुत्वा अग्रिमुत्पाद्य अरण्यादावारोप्य तं श्रमणकाश्मिादा सफलीकः तृतीयमाश्रमं गच्छेत् । अनातिाश्चित् तत्र श्रामणकामिक्रुडे कृत्वा प्रोक्षणेोलेखनादि कर्म कुर्यात् । तृतीयामपि वेदिं परिमृज्य षडंगुलाप्रैर्दर्भग्रंथितं अधविधा कृत रज्जुवन्मूले बद्धं षट्टत्रिंशदंगुलप्रमाणं परितरणकूर्च कृत्वा मध्यवेधां परिस्तृणानि ।। ३ ।।