पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वातावृत्तिरित्यादि । कृथा गोरक्षेण वाणिज्येन च देहयायां नयेद त्युक्तं भवति । अयं गृही प्रातः कर्माणि यथेोक्तं निर्वत्र्य स्थिरांगे नीरुजं तृप्त थुन पण्डनर्जितं वृषभद्भयं हले आबद्भव घटिकाचतुष्टयं कर्षयित्वा तावृषभा बुन्मुच्य पुनरेवंभूतमनङ्कयमायोज्य चतस्रो धटिकाः कवियत्वा तावुन्मुच्य पुनरन्यैौ वाहयित्वा तथा कर्षयित्वा ततः ौ यथावकाशं विमृजेत् । अशक्तश्चत् प्रतियामं द्वैौ द्वैौ वा योजयेत् । एकं क्षुधित वृतिं हीनांगं व्याधितं की बली वर्न विप्रो न योजयेत् । एवं पराशरोक्तबल दिनार्ध कृ िकृत्वा गृहमागत्य ज्ञात्वा उक्तनित्यकर्माणि समाध्य चतुरस्त्रीन् द्वौ वा ब्राह्मणान् भोजयेत् । कृफिलं धान्यं समीकृत्य िवभज्य तस्मिन् राळूः षड्भागं देवानाचैकविंशतिकं भागं विपाशां विंशकेि भागं दत्वा शिष्ट वै स्वयं संरक्ष्व तेन कुटुंबरक्षण करोति । तथा गाः प्रस्थापयित्वा सायंप्रति संगमय सायं प्रातः ताभ्थ: क्षीरं संपाद्य दश्यादिना देवादीन् चङ्गादिस्तिर्पयन् यज्ञशिष्ट भुञ्जान आसीत् । गोरक्ष्यं-पशुपालनम् । तथा क्रयविक्रयजीवने वाणिज्यं, तेन जीवनं करोति । क्रयविक्रयक्रमे हालग्यधस्तूनि स्मृतिक्रारैरुच्यन्ते। तृणकाष्ठकभुकन्याहयमध्वाऽथ तैलसोमगुङलवणक्षीरदध्याज्यक्रजंबरादपाल कस्तूरिकादिगश्ध हेमरूप्यादिलोह अन्येषामप्रतिषिद्धानां क्रयिवक्रयौ कुटुंबषो५णार्थमेवानुमतै । न तु अक्रमलाभो