पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मस्त्रम १५ देवेभ्यश्ध हुनादन्नाच्छेधाद्भवलिं हरेत् । अन्न भूमी श्रचण्डालवायसेभ्यश्च निक्षिपेत् ।। अन्न पितृमनुष्येभ्यो द्वयमप्यन्वहं जलम् । धाश्थायं भूतनं कुर्यान्न पचेदन्नमात्भन ! वालम्बासिनीवृद्धगभियातुरकन्यका संभोज्यातिथिभृत्यांश्च दंपत्योश्शेधभोजगम् । अतेिरिवेन वर्णानां देये शक्तयानुपूर्वशः । ५:५ सत्कृत्य भिक्षवे भिक्षा दान्या सुव्रताय च । भोजयेञ्चागतान् काले सविसंबश्चिबान्धवान् । महोक्षे वा महाजे वा श्रोत्रियायेोपकल्पयेत् । । मक्रियान्वासनं स्वादु भोजने यूनृतं वचः ' । इत्यादि इति वाजपेयीये अष्टमप्रक्षे चतुर्थः खण्डः ॥