पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भिक्षम् ऋचारेणोऽतिथीन् वेदविदः 122 यथाई पूजयति ।। २ ।। अशक्तोऽप्यग्रंभिक्षां वा सोदकं दत्वा शेकै भुञ्जीत । दयामत्या श्रीवियाम् त्-ि वान्, श्राद्वैः पुतैश्च पितृन्, बलिना भूतान्, अन्नायैर्मनुष्यांश्च नित्यमर्चयेत् ॥ ३ ॥ ऋगलपेण भुक्तोऽनृणेो भवति । ४ ।। दारान् इत्यादि । गृहस्थस्सङश भार्या विन्देतानन्यपूर्वी यवीयसीम्। असमानभवैर्विवाहः । वै सप्तभात्पितृबन्धुभ्यः # पञ्चभान मातृबन्धुभ्यः 'अरोगिणीं भ्रातृमती' िमेति गौतमः । अत्र योगेश्वरः । 'कर्म सातं विवाहौ कुर्वीत प्रत्यहं गृही । दाक्कालाढूते वापि श्रौतं वैवाहिकाशिषु() { प्रातस्सन्ध्यामुपासीत् दन्तधावनपूर्वकम् ।। हुत्वाऽमीन् सूर्यदैवयान् जपेन्मन्यान् समाहितः । वेदार्थानधिगच्छेत शास्राणि विविधानि च ।