पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् शलेिवेदं ब्रह्मचर्य द्वादृशाऊदानि पञ्च वा । हृणान्तिकमित्येके केशान्तश्चैव षोडशे । आषोडशदाद्वाविंशाचतुर्विशाच वत्सरात् । ब्रह्माक्षशिां काल औपनायनिकः परः । अत ऊध्र्व पतन्त्येते सर्वधर्मबहिष्कृताः । मातुर्यदग्रे जायन्ते द्वितीयं मैविबन्धनात् । यज्ञानां तपसाचैव स देवांस्तर्पयेद्विजः । पितून् मधुताभ्याञ्च ऋचोऽधीते हि येोन्वहम् । यजूंषि शक्तितोऽधीते योऽन्वहं स धृतामृतैः । प्रीणाति देवानाज्येन मधुना च पितृस्तथा । स तु सौमधूतैदांस्तर्पयेधोऽन्वहं पठेत् ।। इति वाजपेयीये अष्टमप्रश्ने तृतीयः खण्डः । | अष्टम प्रश्न