पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ना कुनै विद्याः शक्तयाऽधीते िह योऽन्वहम् । करोति तृतिं कुर्याश्च पितृणां मधुसर्पिषा । ते तृप्तास्तर्पयन्येनं सर्वकामफलैः शुभैः । यं यं क्रतुमश्रीते च तस्य नृत्थाप्नुयात् फलम् ।। नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ । तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा । अनेन विधिना देहं साधयन् विजितेन्द्रियः । ब्रह्मलोकमवाझेोति न केहाजायते पुनः' । इत्यादि मधुमांसाञ्जनोच्छिष्ट शुक्तिस्रीमाणिहिंसगम् । स शुरुः यः क्रियाः कृत्वा वेदमसै प्रयच्छति । उपनीय ददैछेदमाचार्थस्स उदाहृतः । एकदेशमुपाध्याथः ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथापूर्वमेभ्थे माता गरीयसी ।