पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६६ श्रीवतानामधर्मसूत्र प्राजापत्य दूत्यादि । श्वा – समावृत्; ! विचार्थ – अर्थतोऽबगस्थ एश्चात दारसंग्रहणं करोति । प्राजापत्ये त्रिसंवत्सराद्ध् न तिष्ठदित्यूषयो वदन्ति । ६ ॥ प्रामापत्ये इत्यादि । समावर्तनानन्तरं दारसंअट्टणं विना त्रिसंवत्सरा ग्रतुकलाभिगामी प्राजापत्य इति केचित् । [अष्टम प्रले शीयावदात्मनो विप्रयोगः तावद्गुरुकुले स्थित्वा निवेदितभैक्षमेोजी भवति ॥ ७ }} ठत्र योगेश्वरः । गायत्रीं शिरसा सधैं जपेयाहृतिपूर्थिकम् । प्रतिप्रणवसंयुक्तां तिरयं प्राणसंयमः । प्राणांमायस्य संमोक्ष्य तृचेनाव्दैवतेन तु । जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् । संध्यां आक् प्रातरेवं हि तिष्ठदार्यदर्शनात्। अभिकार्ये ततः कुर्यात्संध्ययोरुभयोरपि । ततोऽभिवादयेद्वद्धाणसाहमेिति ब्रुवन् । गुरुचैवाप्युपासीत स्वाध्यायाथै समाहित आहूतश्चाप्यधीयीत लब्धञ्चासै निवेदयेत् । हितं तस्माचरेन्नित्यं मनोवाक्कायकर्मभिः । कृतज्ञाद्रोहिमेधाविशुचिकल्पाक्सूयकाः । अध्याप्या धर्मतस्साधु शक्ताऽज्ञानवित्तदाः() { दण्डाजिनोपवीतानि मेखलाशैव धारयेत् । ब्राह्मणेषु चरेद्वैक्षनिन्छेष्वात्मवृतये ।