पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रो ब्राः प्राजापत्यी नैष्ठिक इति ।। २ ।। (अथ निीयः पटल:) गायत्र इत्यादि। गायत्रीमात्राभ्यबनपरो गायत्रः । द्रादि । क्षारलवणवर्जमन्नमक्षीयात् । ब्राचारी . ब्रह्मचर्यन्नििहलधर्माननुतिष्ठन् कन्त । ब्राक्षाः सर्वत्र ऋतादृध्र्वमनभिशस्तापतिानां गृहश्ाभां गृहेषु भैक्षावरणं वेद्ब्रतचरणश्च कृत्वा द्वादशसा विशतेिसमा वा गुरुकुले स्थित्वा वेदान् वेदौ वेद या सूत्रसहितमध्ययनं कृत्वा वास्थ्यानु सरणं कुर्यात् ॥ ४ ॥ ब्राह्म इत्यादि । अनभिशस्ताः – अनारोपितपातकाः । अपतिताः - अकृतपातकाः । गृहस्थाः -कुटुंबनः । तेषां गृहेषु सायंप्रात: भैक्षाचरणं प्राजाफ्यादिवेदव्रताचरणञ्च कुर्यात् । वेदान्-क्रीन् । बेद्वावृयजुी-बेद भृग्वेदमथ स्वसू-यद्वेदमूलं तद्वेद वा सूत्रसहितमध्ययनं कृत्वा ततः गार्हस्थ्यानु सरणं द्वितीयाश्रमस्त्रीकरणं कुर्थात् । प्राजापत्यः स्रात्वा नित्यकर्मब्रह्मचर्यशीलो नारायणपरायणो वेदवेदांगार्थान्विवार्य दारसंग्रणं करोति । ५ ॥