पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसधर्मसूत्रम् अद्वेषं वाचितानुकूलः प्रियं सत्यं वदनि ।। ८ ।। अतोऽप्यसत्यमयैि निन्दां नाचक्षीत ।। ९ ।। अत इत्यादि । अतः - श्रुष्णादिपीडितः । मधुमांसमत्स्यरस झुक्ताद्यभोज्यभोजनवज भैक्षाचरणं कृत्वा गुरुणा अनुज्ञातो भैक्षान्नमश्रीयत् ॥ १० ॥ मधुमांसेत्यादि । आदिशब्देन सूतकपेतकाद्यन्नानि पर्युषितोच्छिष्टकेश दृषेितादीनि गृह्यन्ते । यदि प्रमादात् भुञ्जीयात् प्राजाप्य चरित्वा मैौड़ीहोमेन शुद्धयति । अहोरात्रमुपोष्य पञ्चगव्यं माझ्य शुद्धयतीति केचित् । सूतकनब श्राद्धान्नभोजने त्रिरात्रभुपोष्य पञ्चगव्यं अश्य शुद्धयति । मौनन्नतेन अनिन्दि तानां ब्राक्षणानां गृहेषु भिक्षाचरणं कृत्वा भिक्षासंपादितम गुरवे निवेद्य तेनानुज्ञातः भेक्षान्ने सायं प्रात यथेष्टमीयात् । भुक्ता उच्छिष्टमवटे पिदध्यादिति केचित् । मैक्षाचरणमकृत्वा यद्येकाहभक्षीयात् गायत्र्यष्टशतं जपेत् । यद्यपोशनञ्चाकृत्वाऽक्षीयात् अष्टोत्तरशतं गायत्रीं जपेत् । गुरुवृद्धर्दीक्षितानामाख्यां न ब्रूयात् ॥ ११ ॥ गुरुवृद्धेत्यादि । गुरवः-मातृपेिक्षाचार्याः । वृद्धाः -ज्ञानेन वयसा कर्मणा वा अधिकाः । दीक्षितः-यज्वानः । तेषां नाम न ब्रूयात् । गुर्वभावे तत्पुत्रे च गुरुवत्कर्माचरति ॥ १२ ॥ गुर्बभाव इत्यादि। चकारात् तस्याप्यभावे तत्सन्तौ शिष्ये गुरुवत्क मंचतीति सूचितं भवति । इति वाजपेयीये अष्टमप्रश्ने (प्रथमः पटल:) द्वितीयः खण्डः ।