पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हायझं सायं प्रातस्सन्ध्योपासनसमिद्धेोम प कुर्वन् गुरोः पादान् थिते गुरौ स्थेयात् ॥ २ ॥ १६१ः आसीने शयाने व नियुक्तो वैल्वासनशयने कुर्यात् । ४ ॥ अनुक्तो यत्किञ्चित्कर्म नाचरेत् ॥ ५ ! अनुक्तोऽपि स्वाध्यायनित्यकर्माथ्याचरेत् ! ६ ; खापरेतस्कन्द स्त्रीदर्शनस्पर्शनमैथुन कामक्रोधलोभभेहमदमात्सर्ये हिंसादीनि वर्जयित्वा सदा शुश्रूयुर्युरोः प्रियहितकर्माति कुत ॥ ७ ॥ उष्णांडुलानेत्यादि । ब्रह्मचारिणो वज्र्यानि कर्माण्युष्धन्ते ! उणांधुना यदि स्राणात् पुनः शंतांबुभा क्षाने कृतं शुद्धयति । दग्धावनं -काठा दिना दन्तशोधनम् तथा दन्तधावणाद्वै कृतें खानेन शुद्धिः ज्ञेया । इयानच्छ : धारणे दिनुमन्यन्ते वृद्धाः । द्विा स्वापस्य पर्वणि ििशग्य वज्र्यार्च केचिदाहुः । प्रमादतः करणे वाला अष्टातगाक्षत्रीं जपेत् शुद्धयति । कामतोऽकामतो वा तस्कन्दर्भ वज्र्यम् । कामतश्धदवकीर्णप्रायश्चित्समकाम तचेत् स्रान्तः शद्धिः । स्त्रीणां रागो दर्शनं स्पर्शनश्च वर्जयेत् । यदि कुर्यात् प्राजापत्यं कृष्ळू चरेत् । मैथुनञ्च वर्जयेत् । यदि कुर्यात् अब्दछच्डू चरेत् । कामादयोऽरथः षट् धर्मशाग्रेषु नाशहेतुत्वेनोपदिष्टाः । हिंसा-भूतानां हनम् । आदिशब्देन स्तेयन्द्रिाभृताड्यो लक्ष्यन्ते ।