पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • वियेत्यादि । उक्तानि नायेव । नान्यानि वाणेि ब्राक्षणमात्र

प्रम क्षत्रियस्य प्रजापालनदुष्टनिग्रहयुद्धानि । ७ ।। क्षवियस्येत्यादि । क्षत्रियस्योक्तानि त्रयो गुणवमः विलक्षणाः प्रजा वैश्यस्य पशुपाल्यकुर्सीद्वाणिज्यानि ।। ८ ।। वैश्यस्येत्यादि । पाशुपाल्यं – पशुपालनं, कुसीदं-वृद्धिजीवनम् वाझिज्यं - क्रयविक्रयन्यवहारः, एतानि त्रीणेि विलक्षणानि कर्माणि । शूद्रस्य द्विजन्मनां शुश्रूषा कृषिश्चैव।। ९ ।। क्षत्रियस्याद्यास्त्रयः || ११ वैश्यस्य द्वावेव ।। १२ तदाश्रमिणश्चत्वारो ब्रह्मचारी गृहस्थो वानप्रस्थो भिक्षुरिति ॥१३ इति वाजपेयीये अष्टम प्रश्ने प्रथमः खण्ड