पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- (अथ प्रथमः पटल;) । अथेत्यादि । कणः- आक्षणादयः। आभ्रमाः अझपरिप्रभृतयः । धर्मशब्दोऽत्र द्विधस्मार्तधर्मविषयः । तद्यथा – वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्मो गुणधर्मो निमित्तधर्मस्साधारणधर्भवति । तत्र वर्णधर्म ब्राह्मणो नित्यं मद्ये वर्जयेदित्यादिः । आश्रमधर्मोऽमीन्धनभैक्षाच्यदिः । वर्णा

                  • -

गुणयुक्तस्य परिपालनादिः । निमित्तधर्मे विहिताकरण निषिद्धसेवननिमिदं प्राथश्चित्तम् । साधारणधर्मोऽहिंसा:ि । तं श्रु वक्ष्याम इति शेषः । यस्मात् ' ब्राह्मणेोऽस्य सुखमासी दित्यादि श्रुतिः ॥ २ ॥ ब्राह्मणेत्यादि । श्रुत्यर्थ व्याख्याति ब्राक्षणक्षत्रियवैश्यशूद्रा इति । अस्य ब्रह्मणः परमात्मनो विष्णोः मुखे जाताः ब्राह्मणाः । बाहोजताः क्षत्रियाः ऊर्वोर्जाता वैश्याः पादयोर्माताः शूद्रा इति चतुर्वेण भवन्ति । ट् कर्माणि भवन्ति ॥ ५ ॥ पूर्वेषाँ खयाणां निषेकाद्यास्संस्कारा विधीयन्ते।। ३ ।। तेषां द्विजन्मनां वेदाधिकारः || ४ |{ तेषामित्यादैि । वेदाधिकारः -वेदोक्तकर्मस्वधिकारः ।