पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

--********* -- गृहस्थस्यौपासने विच्छिन्ने यदि प्राणीत्क्रान्तिः वृद्धानुज्ञातस्तत्पुत्रः श्रोत्रियागारादमिमाहृत्य संस्कृतायांभुधेि व्याहुतीभिः संस्थाप्योपतिष्ठते। गृहस्थस्येत्यादि । प्रेताधानप्रकार उच्यते । आहिताग्रेरमाहिताः गृहस्थस्य धनस्थस्य वा अहिोलादिके होमे विच्छिन्ने-नटे । यदि मरणे भवेत् । बृद्वैरनु ज्ञा;-वृद्धाः प्रायश्चित्तनिर्देशकुशलाः तैरनुज्ञातः । पुत्रादिः पुनराधानोक्त प्रायश्चितं कृत्वा अरण्याद्यारोपेितं विधिना मथित्वा अथवा श्रोत्रियागाराद्वा अि माहृत्य। संस्कृतायां भूमौ आधारं विना व्याह्मीभिरि# संस्थाप्य उपतिष्ठत । जुष्टोदमूना मित्यथैनं परिसमूह्य परितीर्य पर्युस्य आज्यं विलप्यो त्यूय भुचि चतुगृहीतं गृहीत्वा सप्तव्याहृतीढुंत्वा पुनरपि पूर्ववत् गृही त्वा 'पूर्व देवाः 'प्राणापानौ' इति द्वाभ्यां 'मात्वा वृौ संवाधिष्टः 'मात्वा वृक्षौ संबाधेथां' इति द्वाभ्यां 'अग्नेऽभ्यावर्तिश् - 'अग्ने अंगिरः' इति द्वाभ्यां 'पुनरुज' 'सह रथ्या' इति द्वाभ्यां ‘अया श्राग्ने ‘ब्राह्मण एकहीता' इति द्वाभ्यां क्रमेण चतुर्गुहीतानि हुत्वा पुनश्चतुर्गुहीतं गृहीत्वा महाव्याहृतिभिश्च जुहुयात् ॥ २ ॥ जुष्टोदमूनामित्यादि । परितस्समूहूनं शोधनं - परिसमूहनम् । परि स्तीर्य-द; दक्षिणायैः पश्चिमात्रैश्च । पर्युक्षण-परिषेचनम् । सप्तकृत्व स्सव्याहृतिभिहॉमः । एकेन चतुगृहीतगृहीतेन सर्वत्र सप्तधा द्विधा च यथोक्त होमः कार्यः । महाव्याहृतिहोमानन्तरं सायं पूर्वममिहोतहोमादिकं जुहुयात् । एवमग्रिमुत्पाद्य पूर्वोक्तेन विधिना दहनं कुर्यादित्याह भगवान् विखनाः ॥ ३ ॥ इति वाजपेयीये सप्तमप्रश्ने (चतुर्थः पटल;) नवमः खण्डः । ॥ इति सप्तमः प्रश्रः ॥