पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तं मन्दाहुल्याश्रतिादीन् हुन्या पुनः शुभकर्म कुर्यान् ॥ ४ ॥ नमादित्यादि। प्रायिश्चत्सुक्तम् । पिण्डीकरणं पूर्ववह िपण्डसंयो नान्नं कृत्वा ! पुनः. कृी शुभकर्म पुनः कुर्यात् । ९५९ यत्नेयदि । तमाः पूर्ववत् प्रायश्चित्तं कृत्वा | यत्ले नियमेन यथोक्तजलदान पिण्डनिर्वाप ब्राह्मणभोजनेषु श्रद्धया कृतेषु सर्वसम्पत्समृष्ट्रिः वंशविवर्धनश्च भवेदिति विज्ञायते ।। ७ ।। इति वाजपेयीय सप्तमश्न अष्टमः खण्डः ।