पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ अष्टमः खण्डः पूर्वेद्युः द्वौ िवश्वेदेवाथै वीन् पिवर्थमे प्रेतार्थ ‘सपिण्डीकरण श्राद्धे भोक्ष्यता' मिति मयित्वा 'स्वाहा ' - 'स्वाधा' इति तेषां करे तिलोदकं दत्वा “पितृभ्यस्वाधा' इति पात्रं तिलोदकैः पूरयित्वा पितुनावाह्य तन्नाझा 'प्रेताय स्वधा' इत्यन्यपालं पूरयित्वा प्रेतमावाह्य तथ होमं हुन्धा पिण्डं निरुप्य विश्वेदेवाभ्यां द्विर्दित्वा पितृभ्यः प्रेताय सकृत्सकृद्दत्वा तान् भोजयते ।। १ ।। पूर्वेद्युरित्यादि । पूर्वेद्युः रात्रै ! त्रीन् िपत्र-पितामह पितामह वृद्धमपितामहाखग उद्दिष्टाः पितः । विष्ण्वर्थम्यमपि वरयेत् । वरयवा फलाििभर्वरणम् । इदं पूर्वरात्रिकृत्य । परेद्युः श्राद्धदिवसे पूर्ववत् सुप्रक्षा तिपाणिपादान् आसयित्वा ब्राह्मणान् अभ्यच्यै अर्यपात्रमासाद्य ‘विश्वेभ्यो देवेभ्यस्वाहा' इति तयोः करे योद्रकं, तथा 'पितामहेभ्यः प्रपितामहेभ्यो वृद्धतिामहेभ्यः स्वधा इति तेषां करे तिलोदकं' 'पेताय स्वधा' इति तत्करे अभ्यसापात्रातिलोदकं दत्वा अन्यसापानात् 'विष्णवे स्वाहा' इति तत्करे यवोट्कश्च दद्यात् । पितृभ्यस्खधा इत्यादि । पूर्वं प्रयोग उक्तः । पिण्डं निरुप्य-पितृणां प्रेतस्य च प्रत्येकं पिष्ठनिर्वापः। होमशिष्टदिकं विश्वेदेक् भोजनपात्रे द्वि:ि अन्येषां सकृद्ददाति । ततो भोजनम् । पितृपिण्डैः प्रेतपिण्डं समारोप्य पिढ्यावोदकैः प्रेतपाखोदकं पितृपिण्डैरित्यादि। मैतपिण्डं विधा कृत्वा तृिपिण्डैस्त्रिभिः क्रमेण समारोप्य– एकीकृत्य प्रेतपत्रस्थोदकं पितृपालेोदकैः संयोजयति । सपिण्डीकरणे हीने कृतं शुभकार्य विनश्यति ॥ ३ ॥ सपिडीकरण इत्यादि । हीने-अकूते सति ।