पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तं कृत्वा संवत्सरान्तमेवं कुर्यात् । संवसरेऽतीते कुर्थात् । . 12 नदि सर्वं पूर्वव भेजयति ॥ ६ ॥ द्वादशे षष्ट तृतीये वा मासि शुभकार्ये प्राप्त द्वादशाहे या सपिण्डीकरणं कुर्यात् ।। ७ ।। द्वादश इयादि । द्वादशाहपिण्डीकरणपक्षे एकादशेऽङ्गन्ये एक द्दिष्ट कृत्वा सात्वा देशकालशक्यपेक्षय वः सपिंडीकरणं कुर्यात् । तदा तत्तत्कालविहितानि षष्टयधिशतत्रयमेकोद्दिष्टश्राद्धानि सोदकुंभानि प्रेततृप्यर्थ मपकृष्य कुर्यात् । ब्राह्मणेभ्यस्तावत्संप्याकान्याम्दान िइत्वा पुनः तत्काल विहितानि षोडशैकोद्दिष्टश्राद्धान्यप्प्य एकोद्दिष्टवढ़ाक्षणक्रणदि पिण्डदानान्तं भोजनान्तञ्च कर्माचरेत् । ततः दशाहे सपिण्डीकरणम् । पुनर्मासेिमासेि तनेि पुिरुषोद्देशेन श्राद्धं कर्यात् । इति वाजपेयीये सप्तमश्ने सप्तमः स्वः ।