पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जातदन्तस्य चैौलकात्पूर्व मरणे यहं भूमैौ तूष्णीं बलि (अथ चतुर्थः पटल)। जातद्ल्तस्येत्यादि। यहं-भरणादि त्र्यहं वीन् जलाञ्जलीन् दत्वा तूष्णीं भूमौ वििनर्वापणं कृत्वा नारायणबलिं कुर्यादित्येके । दहनप्रभृत्याहिताग्नेः मरणप्रभृत्यनाहिताग्नेः एकादशेऽइन्ये कोटिं कुर्यात् ॥ २ ॥ दहनेत्यादि । आहिताग्रेः तत्पत्न्याः , अनातिाग्रेः तत्पल्याश्च । एकोद्दिष्टनिमित्तश्राद्धे तन्नाझा 'प्रेतनिमित्तं धुंक्ष्वे 'ति ब्राह्मणं वरयित्वा 'प्रेताय स्वधा' इति पाणैौ तिलोदकं दत्वा होमं पिण्डदानश्च कृत्वा अत्रादि सकृत्सकृद्दत्वा भोजयेत् ॥३ ।। एकोद्दिष्टत्यादि । एकमुद्दिश्य क्रियते इत्येोद्दिष्टम् । एकोद्दिष्टकारणं श्राद्धमेकोद्दिष्टनिमित्ताद्धम् । तसिन्। तनिमितं प्रेततृप्यर्थ भुक्ष्वेति । ब्राह्मणं वरयित्वा आसयित्वाऽभ्यच्यै प्रत्येकमध्यैपात्रं संसाद्य तिलोकादि उद्यन्तं वा ददातीति केचित् ॥ ४॥ उद्यन्तमित्यादि। अशक्तः अन्नाभावे भेोकूभावे वा उद्यन्तमामं ददाति । भोजनार्थ द्विपस्थतंडुलैः पूर्ववक्तिलोदनं सापूपव्यञ्जनं पक्ता पात्रे प्रक्षिप्य प्रभूतेन सर्पिषोपसिच्य द्वात्रिंशत्कवलानि कृत्वा अमिमभ्यध्यै तस्मिन्नौ पुरुषसूक्तन 'उशन्तस्त्वा हवामहे' इति पितृसूतेन वा ‘यते कृष्णस्तकुन आतुतोद’ इति मन्त्रावृत्या वा जुहुयादित्येके । निमित्श्राद्धे मासेऽतीते हीने च प्राजापत्यं चरित्वा प्रायवित् हुत्वा पूर्ववदेकोटिं कुर्यात् ॥ ५ ॥