पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्राश्रीयात् ।। १ ।। ग्राश्रीया - हृदयेगमालम् । पुनः क्षात्वा शुद्धेो भवति । आत्मनः पितुर्मातुश्च योनिचुन्नःश्व मरणे विखाते सचेलान आत्मन इत्यादि । विज्ञाते--अन्नकुल वाऽन्यत् स्थितः पुत्रः श्रुत्वा भरणम् । ज्ञानं करोति -ानं कृत्वा तदादि दशाङ्काशौचमनुतिष्ठति । योनिबन्धुवियं व्यवस्था शेषा । मातृभ्रातुः मातृष्वश्ध मरणे श्रुते त्रिरात्रम् । श्वशुरयोर्मरणे तव । ऋत्विजः आचार्वस्याधार्थफल्या आचार्यसुतस्य शिष्यस्य गृहाप्तश्रेनियस् प तथा तिरालमाशौचम्। मातृष्घस्रादीनां प्राप्तरजसामेव त्रिरात्र त्यिन्ये। उभयत्र स्वादशैकमेवेति केचित् । लियः, मातामहत्य मातामक्षाः तामहृत्य पितामह्याः मातुर्मासुलस्य तत्पुन्दुहिः मातृष्वसुः क्षत्त्रदुहितोः प्तुिः पितृव्यस्य तत्फुन्दुहिस्रोः भ्रातुस्तत्पुन्दुहिलो; स्पुतणुपुत्रदुहितोः दुहितुस्तत्पुन दुहित्रोः स्युलदुहितुश्च मरणे शिष्याशैौचम् । पुरुषविषया पक्षिणी स्त्रियाः प्राप्तरजसक्ष! उभयत्रापि अतोऽर्वाक् सद्यश्शौचमेव! वियः, मातृसफल्था ऊढाया सप्तीसुतायाश् मरणे चैकरात्रम् । एकामवासिनः श्रोत्रियादेः सुहृदः मण्डलाधिपतेश्च मरणे एकरात्रमाशौचं भवति । अन्येषां योनिन्धूनां मरणे सवेलञ्चालमलं भवति । द्वितीयेऽहनेि पुनर्दहनप्रभृति तदश्मन्युदकं दत्वा दक्षिणा कूर्च निधाय तन्नाझा प्रेमावाह्य तैलमञ्जर्न क्षानं धासोदकं दत्वा पाद्याचमनगन्धपुष्पधूपदीपाताचमनैरभ्यच्र्य सायंग्रातर्वेलिं दत्षोदकं ददाति ॥ ३ ॥