पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रो वैखानसगृह्यसूत्रम् द्वितीयेऽहनीत्यादि । आहितामेरनाहिताग्न्यादेश्च । द्वितीयेऽहनि - दश्नदिनाद्वितीयेऽहनि ! अावाह्य . द्वितीयान्तेन नाझा । अभ्यच्यै प्रातर्वलौ हीने साथं द्विगुणं सायं हीने प्रातद्विगुणभेवभादशा बलिं दद्यात् ।। ५ ।। श्वकुक्कुटेत्यादि । अश्मनि नष्ट पुनरन्यमक्ष्मानं निधायानादीनि करोति । (श्वकुटसूतिकाचैः पिण्डभाण्डे स्पृष्ट वा पुनर्नवेन भाण्डेन अह श्रपणादिकं कुर्यात्) सप्तमेऽइनि नवे मृत्पात्रे चितास्थीन्यादाथ पुण्यनद्यां समुद्रे वा प्रक्षिपति ।। ६ ।। सप्तमेऽहनीत्यादि । विास्थीन्यादाय-पूर्वं सञ्चितानि अवशिष्टानि च संगृह्य वंशयष्टयां बढ़ा अनधो निदधानो नीत्वा । प्रक्षिपति-पूर्ववत्। संस्कृत्य अधमर्पणसूतं जपन् क्षिपित । पर्वाणि समुद्र गत्वा ‘रलाकर नमस्तु य' भिति प्रणम्य पिप्पलादसमुत्पन्न' इति मन्त्रावृत्या सप्तपाषाणान् समुद्र मध्ये प्रक्षिप्य 'सर्वस्लम श्रीमन् ? इत्यध्यै दत्वा अवगाह्य 'विश्वाची धृताची' चेति सात्वा पिप्पलादं तर्पयेत् । एवं कल्पान्तरोक्तवठ्ठा स्रात्वा क्षिपति । अन्तर्दशाहे अमावास्या यदि भवेत् तस्यामेव शेषान् बलीन् दत्वा बलिकर्म समापयनि ॥ ७ ।॥ अन्तरेित्यादि । दशाहअध्ये ! शेक्षान् – अवशिष्टान् । द्विचन्द्रदर्शने महान् दोषो भवेत् ।। ८ ।