पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एनं मासतुल्यैरहोराशौचम् ! सप्तमसाधुि न्यास्मृतिकाशैौ भिीमत। भूतङ्क इत्यादि दिवसमते अन्यसूतकं प्राः सतेि पूर्वौवेन इतरस्यागन्तुकस्य औशैौवन्। न पूर्वतः शुद्धिः । न कुत्रापि मृतकवान् शाकाशौचनिवृतिः । शावा सूतकनिवृतिर्भवति । rतत्सर्वे तुल्यत्याभियम् | विक्मसंन्याषिये दीर्घका लिकापेक्षया स्वल्पस्य निवृ:ि । न स्वल्पापेक्षया दीर्घकालिकस्य निवृत्तिः । यदि स्क्ल्पे ऽपि पश्चाद्भाविदीघ नाधिकः म्यान् । तदा स्वरुपवशात् दीर्घस्याः निवृति । पश्चदिनाधिकादल्पादपिं द्रश्रान्नादेश्चोक्तस्तेऽधि।ौचान्यदिवसे पूर्णाशौचे प्राप्त सनि पूर्वस्मादुपरि द्वाच्छुद्धिर्भवेन् । पूर्णाशौचम्योत्तग्नोऽधिका शैौचान्त्यदिवसे तत्प्रभाते वा आने पूर्वाशौचेन शुट्टिम्याग्यिर्थः । इतरस्य प्राप्त अपरम्यैवाहोभिः शुद्धिर्भवति । ६ ।। अपग्स्यैव - झावयैवाहोभिः शृद्धिर्भवति । असपिण्डशवम्य नानालङ्कणे कृते यहं दिवसं वा, वहने कृते रुन्नान्वा दशग्राणायामान् कृत्वा नक्षत्रदर्शनान्पूर्वे ग्राभाद्वद्वि सीत ।। ७ ।। १च ! । ८