पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चमः खण्डः उपनयनादूध्वै ब्राह्मणस्य मरणे सपिण्डानां दशाहृमाझौचं विधीयते ॥ १ ॥ अथ तृतीयः पटलः। उपनयनादित्यादि । क्षत्रियस्य द्वादशाहं वैश्यस्य पञ्चदशाहम् । उपनीतस्य वा गर्भाधमस्य वा मरणे प्रयासन्नसपिण्डानां दशरात्रं, पञ्छमानां ड्रात्, षष्ठानां क्तूरात, सप्तमानां विरासमिति केचित् । दन्तजननादु त्र्यहं नाभकरणादृध्र्वमेकाई जलनाद्ध् सपिण्डानां विधीयने । जननाटूर्व नाज्ञः प्राक् सानान्ताशौचं, जननादृध्व भुत्थानात् प्राक् सद्यश्शौचम् स्त्रियाश्च मरणे विवाहादूध् दशाहमष्टवर्षादृश् न्यहं चैौलका ३ ।। स्त्रिया इत्यादि । वियः-दुहितुः क्र्वािहादूर्व मरणे भर्खसपिण्ड दीनां दशाहमाशौचम् । वाग्दत्तानामनूढानां भरणे स्वसपिण्डानां परसपिंडाना मपि त्रिरातम्, वाग्दत्तानामष्टवर्षादू भसपिंडानां त्रिरात्रमाशौचं विधीयते । चौलकादूर्व बाग्दतानां मरणे सपिंडानामेकाहमाशौचम् । चैौलकात्पूर्व चिया मरणे सपिंडानां सद्यशौचम् । पूर्वविदति पाठः । मातापित्रोर्भातृणाश्च सर्वत्र दशाहमेव । गर्मे मृते गर्मिण्या स्तन्मासतुल्यैरहोभिाशौचम् ।। ४ ।। मातापित्रोत्यिादि । मृतस्य मातापित्रोः सोदराणां च सर्वत्र दशरान् माशौचमिति केचित् । क्रीनाद्यनौरसपुत्राणां जनने मरणे च त्रिरात्रमाशौचम् ।