पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यादि वचनैरुतं प्रायश्चित्तं थः पुत्रादिभिश्चरित्वा दाहः कार्यः । शवस्य दहनकालेऽतीने क्रियाहीने विपर्यासे च प्रेमकर्मणि सर्वत्र लैिरेव वैश्वदेवं यास्यं पैतृकं व्याहूनीश्च प्रायश्चित्तं जुहोति ॥ ११ शवस्य दहनार्थ होमे हुते तदावुन्पन्ने पूर्ववद् भस्म समेिध मारोप्न लौकिकाग्नौ निधाय प्रायश्चित्तं हुन्वा नेनानि दइनं कुयन् ।। १२ ।। शवस्येत्यादि । मनोज्योतिराश्चाझे मिन्दाहुती व्याहृतीश् आज्येन हुत्वा तिलैः वैश्वदेवाद्विकञ्च हुत्वा निमिना दहनं कुर्यात् । इनि बाजपेयीये सप्तमप्रश्ने (तुर्थः वङ;) इति द्वितीयः पटलः ।