पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत - तात्पर्थचिन्तामणिरहितम् ब्राह्मणाचैश्चण्डालान्त: अद्भिः सपेंग दष्ट्रिणा अशनिपातेन अग्निः पशुना वा पापमणे तस्याशैौचवातोदकम्पनाश्रुशवाणा ऽनुगमनदहनोदक चलिपिण्डदानादि कस्यचिन्नैब कुर्यात् ।। ७ ।। [ानम् प्रश्नं अश्रु-रोदनम् । भरणं - वहनम् । पिण्डः - सपिण्डीकरणा:ांगपिण्ड निक्षेपः । एनानि कर्तुः चान्द्रायणं तप्तकृच्छं प्रायश्चित्तं भवति । ८ ॥ एतानीत्यादि । पूर्वोक्तान्थाचादीनि भयादज्ञानान्मोहाद्वा यः करोति तस्य प्रायश्चित्तमुतं भवति । अतः कस्यचित् पापमृतस्य तानि निषिद्धानि । पापमृतस्य शरीरं दावाग्निा शूलैः दाहयित्वा दशाहेऽतीतं नारायणबलिं कुर्यात् ।। १ ।। पापमृतस्येत्यादि । शूद्रदहयित्वा – स्वयमपृशन्नन् । दशाहे ऽते उक्त प्रायश्चितं चरित्वा अन्ते सर्वप्रायश्चित्ताथै नारायणबलिं करोति । करणान्तं कुर्यादिति केचित् । अथचा पालाशपर आकृतिदहनं करोति ।। १० ।। जीवेत्कृच्छेण शुद्धोत दत्वा गोमिथुनं द्विज। । उक्था शवविष्ठायैः व्याघ्रसिंहयादिभिः । राजकन्याधशैलूषशुदंष्टिमृगैस्तथा ।