पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुतोऽन्यो बन्धुर्वा चैद्यकुशलाभ्यां नाभ्युपस्थयोरन्तरे गर्म परिहरन् हिरण्यगर्भ' इति झखगोल्पाटयति । १ ।। मगाभ-1 इत्यादि । वैद्यशल्याभ्यामिति पाठः । गर्भ परिहरन् यथा शः गर्भ न म्पृशति नथा । शखस्पर्शनात् गर्भस्थ मरणं पतितो भवनि ।। २ ।। जीवन्तमपत्यमुन्मुच्य स्रापयित्वा अढ़ाय धावी लोकमातर मभ्यये तस्य अभ्यां मातरं कल्पयति : ३ ।। जीवन्तमित्यादि । उन्मुच्य्-गर्भादुद्धत् । धात्री-भूदेवीम् । सा हि लोकमाता । तां पुष्पाचैरभ्यच् । तस्य कुमारस्य अन्यां मातरं वाप्ती इति श्रुत्वा निर्वणं कृत्वा तां स्रापयित्वा विधिवद्दइनं करोति । ४ ॥ प्रेताया इत्यादि । प्राणाय स्वाहेत्यादिभिः पञ्चभिमः । नित्रेण अक्षतं यथा स्यातथा कृत्वा (मृच्यादिना) स्रापयित्वा । पूर्ववत् । कुमारस्य जातकाशैौ पूर्ववत् जातकै कुर्यात् ।।५।। मृतकग्रेतकयोरेकाहसन्निणते तन्वयित्वा वास्तुहोमं' हुत्वा पृथगेवेोत्थानोभं पिण्डनिर्वापश्च करोति ! ६ ॥ सूतकेयादि । एकाहसन्निपाते-एकस्मिन् दिने प्राप्त । तन्त्रयित्वा सूतकमेतकाशौचनिवृत्त्यर्थ वास्तुहोमं करिष्यामि इति संकल्प्य एकमेव वास्तुहोमं हुवा पर्यमपञ्चगव्याभ्यां गृहादिकं शोधयेत् । पृथगेव कुमारस्योत्थानहोमं प्रेतायाः एकोद्दिष्टश्राद्धादिकं पिण्डनिर्वापञ्च करोति ।