पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४६ श्री श्रीनिवासभखिकृत-तात्पर्यछिन्तामणिसहितम् यहमित्यादि । चकारान् तिलोदकाद्यः । दशाहाट्ध्वै कृतास्थ्या कृतिदहनानां पलाशपर्णाकृतिदहनानाञ्च विषये पुत्राणां इदं बििनर्वापणादिकं भवतीति केचित् । दसपुत्रविषयमिति केचित् । क्वमिदं मातापित्रन्यविषयं ब्रूमः । तथा प्रथमेऽह्नि द्वादश द्वितीये त्रिंशत् तृतीये यत्रिंशतिलोदकानि भवन्ति । तथा त्रयश्चत्वाररूमयः पिण्डा बलयश्च स्युः । द्वितीयेऽहन्यस्थिसञ्चयनं चिताधिानम् । प्रथमेऽहि नमप्रच्छादनं पञ्च नवश्राद्धानि चतुर्थेऽहन्येवमेध षण्णवश्राद्धानि स्युः । तृतीयेऽहनि तीर्थविसर्जनं चतुर्थेऽहन्छेकोथिं पञ्चमेऽह्नि वा यथाकालं सपिंडीकरणं भवेत् । एवं त्रिरात्राशौचप कर्तव्यम्, अन्यत् पूर्ववत् । इदमनाहित्झेः । आहितामेः सर्वेल पुनस्संस्कारेऽपेि दशराश्वमेव । [गप्लभ प्रश्ने दशाहेऽतीने तदस्थिभिः पालान्पावा अकृतिं कृत्वा दहनं करोति ।। ७ सूतिकामित्यादि । दानाग्निवह्निः । तदस्थिभिः-कापायोथपञ्च गन्यकुशतोयैः प्रेक्ष्यानी: । अपि ब पालाषी आकृतिं कृत्वा पूर्ववद्देत् । अथ वा तदहन्येव काय:यतोयैः पञ्चगव्यैः कुशतोयैश्च क्षाप यित्वा पुण्याहं कृत्वा प्रोक्षणैः प्रोक्ष्य विधिवद्दनं कुर्यादिन्यके ।। ८ ।। अथवेत्यादि । तदहन्येष – रणदिन एव । काषायतोयैरित्यादि । स्रापयित्वा – प्रत्येकमभिषिच्य प्राजापत्यं चरित्वा विधिवद्दहनम् । इति वाजपेयीमे सप्तमश्ने (तृतीयः मण्ड;) ।

  • ()