पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शवे अन्याशौचयुक्त श्वकुक्कुटनिकारजस्वलाट्स्पृश्यस्पर्शने करोति ।। १ । अथ द्वितीयः पटल | शव इत्यादि । अन्याशौचं सूपकादि । प्रोक्षणैः- आपोहिष्ठायैर्मन्त्रैः प्रेक्ष्य कृच्छ्त्रयमेकं प्राजापत्यं वा चरित्वा । दाय काषायतयैः पञ्चगव्यैः कुशतोयैश्च प्रक्षाल्य आकृति कृत्वा तस्याग्नौ वैश्वदेवं याम्यं पैतृकं व्याहृतीश्च प्रायश्चित्तै हुन्वा विधिवदहनं कुयात् ।। २ ।। देशान्तर इत्यादि । अस्थीन्यादाय कृष्णाजिननावट् वैश्वग्रे बद्धा अनधेो निद्धानः स्वग्रामं नीत्वा ग्रामयदायां निधाय ; झापाश्तो: - अश्वथोढुंरक्षवटाम्रजंबूनां त्वचेो गृहीत्वा तोये प्रक्षिप्य भावितेन तोयेन । प्रक्षाल्थ तदस्थिभित्स्याकृतिं कृत्वा । / । 3 पक्षसा आज्येन प्रक्षाल्य आकृति कृत्वा पूर्ववत् प्रायश्चिदै हुत्वा समन्वकं दाहयने ।। ३ ।। अमन्त्रकमित्यादि । पूर्ववत् प्रायश्चित्तम् – तस्याशावियुक्तम् । तदस्नामप्यलाभे दशाहाद्ध्वै पालाशप: विधानेन आकृतिं कृत्वा प्रायश्चित्तान्ते तदग्निना दाहयेत् ।। ४ ।। कर्तुरेवाशौचं भवति ॥ ५ ॥ कर्तुरिित । न सिपण्डानाम् ।